________________
सद्धम्मोपायनं
सिया जिघच्छाविगमो तिणभक्खस्स पीति किं । व्यग्यो खादेय्य नु' तिणं संहतामिसभोजनो ॥३८८॥ रज्जलाभस्सूपायो यं इति त्रापेति मानिनो। विघासं किन्नु खादन्ति निराहारापि सुक्खिता ॥३८९।। कसि वणिज्ज इस्सत्थं असं वापि च तादिसं । अकरोन्तेन सक्का व जीवितुं भिक्खपिण्डतो ॥३९०॥ वित्थिण्णो जम्बुदीपोयं मग्गानेक अनावुता । सब्बत्थ अकुसीतेन सुखं सक्का व जीवितुं ॥३९१।। इति विरियं धुरं कत्वा सरन्तो सस्सपादिके । आजीवसुद्धि रक्खेय्य अकरोन्तो अनेसनं ॥३९२॥ चीवरं पिण्डपातञ्च भेसज्ज सयनासनं । पटिसङ्खाय सेवेय्य ल टुं लद्ध विचक्खणो ॥३९३।। पटिसङ्खानरहितो पच्चयं अञदत्तिक। गथितो परिभुञ्जन्तो गाधं खगति अत्तनो ॥३९४॥
वणलेपं व वणितो साधु ञत्वा पयोजन । आहारं परिभुजेय्य रसतण्हाविवजितो ॥३९५॥ वातातपपरित्तानं मक्खिकादि निवारणं । वणच्छादनचोल' व चीवरं पटिसेवये ॥३९६॥ तस्स तस्सामयस्सेव पटिसेधनमत्तक । अव्यापज्झत्थिक सेवे भेसज्ज स्नेहवज्जितो ॥३९७॥ सरीरं मंसपिण्डं व अनन्तोपद्दवं इदं । दुरक्खं गोपितब्बन्ति निस्सङ्गो वसतिम्भजे ॥३९८॥
१.
Ms. न । B. नु । Ms. वणच्छादनचोक । Ms. सहवज्जितो।
३.
संकायपत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org