________________
श्रमणविद्या मग्गत्राणोपकाराय अथो सीलविसुद्धिया । दानस्साप्यन्तरम्मेरू सासपन्तरतो ‘धिकं ॥४४७।। एवं महानिसंसन्ति विदित्वा सीलसम्पदं । नयनं एकनेत्तो व रक्खे सीलं चतुब्बिधं ॥४४८॥ पातिमोक्खसंवरो इन्द्रियानुरक्खणं, पच्चयान्ववेक्खनं जीवसुद्धि एव च । तं चतुम्बिधं बुधा सीलसुद्धिमिद्धिया, पूरयित्वा पण्डिता मारमद्दनं कता ॥४४९।। इति सीलगुणं विचिन्तयन्तो, कुसलो जीवितहेतुनो पि सीलं । अविखण्डिय साधु सोधयन्तो, अभिनिब्बाति अतन्दितो घटन्तो ॥४५०॥
९. भावनानिसंस-गाथा दाने सीले च ये वुत्ता आनिसंसा असेसका। ते मन्दभावनायापि संसिज्झन्ति असंसयं ॥४५१।। किलेसपटिपक्खं व सब्बं पुझं समासतो। किलेसुम्मूलकारणारे भावना बलवन्तरी ।।४५२॥ सुकरं खुजराजेन यं सिया सत्तुदूसनं । चक्कवत्तिनरिन्दस्स कथन्तं दुक्करं सिया ॥४५३॥ भावनाबलयोगेन बुद्धभावो पि साधियो । तदा काहि सम्पत्ति भावनाय असाधिया ॥४५४।।
तदङ्गविक्खम्भनतो समुच्छेदवसेन च ।
किलेसानं पहानं हि वण्णेन्ति वरवादिनो ॥४५५।। १. Ms. पच्चयाभिवेक्खनं ।
२. Ms. किलेसुम्मूलकारणभावना । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org