________________
श्रमण विद्या
अनतिक्कमनीयन्ति यं वुत्तं तेन सत्थुना। जीवकामो' पपातं व आरका तं विवज्जये ।।३५३|| इच्चेवं सद्धया साधु पटिच्छित्वान मुद्धना। यथाणत्तिवसेनेव कत्तब्बं सत्थु सासनं ॥३५४।। एवं सद्धाधुरेनेव पातिमोक्खं हि रक्खितं । अनन्तं फलदं होति जिनसम्मानमण्डितं ।।३५५।। छसु द्वारेसु अत्थानं आपाथागमने सती । सति दोवारिकं तत्थ उपट्टापेय्य पण्डितो ॥३५६।। ते किलेसमहाचोरा आलम्बनवनासया । न धंसेन्ति मनोगेहं सतारक्खे उपट्टिते ॥३५७।। अलन्दिट्ठम्हि दिळं व तदुद्धं न विकप्पियं । अभूतसङ्कप्पबला बाला नट्टा हरी विय ॥३५८॥
दिस्वा असुचिपिण्डस्स वण्णमत्तं व बालिया। अलद्धा सादिसं किञ्चि योजेन्ति पदुमादिहि ।।३५९।। थनं सोण्णसमुग्गाहं मुखं फुल्लम्बुजोपमं । नेत्ता नीलम्बुजनिभा मुत्ता दन्तेहि निज्जिता ॥३६०।।
अङ्गं अनिन्दितङ्गाय अनङ्गासङ्गवड्ढनं । इच्चेवमादिचिन्तेन्ता चित्तं दूसेन्ति अत्तनो ॥३६१।।
ततो मोहवसेनेत्थ सङ्गपासेन वेठिता। अनयब्यसनं धोरं पप्पोन्ति परिकप्पिता ॥३६२॥ अमेज्झपोत्थकाकारं तनुच्छविविमोहिता।
देहं सभावतो दटुं न सक्कोन्ति पुथुज्जना ॥३६३।। Ms. जो वितुकामो। Ms. नट्ठा कपी विय । Ms. परिक्कपतो।
१. २. ३.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org