________________
सद्धम्मोपायन इन्द्रियानि किलेसेन्ति दोसे संरक्खितुं परे । इन्द्रियत्थेसु सङ्गन्तु वारेन्ति जिनसावका ।।३६४।। सतारक्खो हि समणो इन्द्रियिन्द्रियगोचरे । अनिच्चादि विपस्सन्तो सज्जनीयं न पस्सति ॥३६५।। इन्द्रियस्सेहि दुन्नीतो दूरतो हितमग्गतो । अपविद्धो जनो लोके सदेवासुररक्खसो ॥३६६।। सतियन्तम्हि बन्धित्वा ते दुस्से सुदुद्दमे । पञापतोदा सारेन्ति समणा सतिगोचरे ॥३६७।। सरीरवेदनाचित्त धम्मेसु असुभादिका।। पस्सितब्बा यथातच्छं वुत्ता'व सतिगोचरा ॥३६८।। यं यं आलम्बनं प्रातुं इच्छन्ति जिनसावका। सतिया तं विपस्सित्वा पच्छा पेसेन्ति ते मनो ॥३६९।। एवं सतिपरानन्तु दोसा विच्छिन्नपच्चया। नावगाहन्ति चित्तग्गि नरकरिंग व नीरजा' ॥३७०॥
तस्मा सतिधुरेनेव सम्मासम्बुद्धसावका। परिपूरेन्ति निस्सङ्गा सीलं इन्द्रियसम्वरं ॥३७१।। सिनेहाबद्धहदये बन्धवे पि च सद्धया। पहाय पब्बजित्वान दुल्लभे जिनसासने ॥३७२॥ सम्माजीवमतिक्कम्म सब्बसाधुनिसेवितं । मिच्छाजीवेन जीवेय्य यदि कुच्छिस्स कारणा ॥३७३॥ किञ्च गेहे परिच्चत्तं आमिसं आमिसत्थिना। को वा तेन गुणो लद्धो इध वा मुण्डियं विना ॥३७४॥ कुहनादीहि वत्थूहि गहठे उपलालिय । लद्धलाभेन आजीवो मिच्छाजीवो ति वेदियो ॥३७५॥
१.
Ms. नीरजं ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org