________________
सद्धम्मोपायन सिक्खापदातिवकमतो इन्द्रियानं अगुत्तितो। मिच्छाजीवोपभोगा च विरतीहि चतुब्बिधा ।।३४१।। सोलं चतुब्बिधं पातिमोक्खो इन्द्रियसंवरो। आजीवपारिसुद्धी च सीलं पच्चयनिस्सितं ॥३४२।। सद्धा सति च विरियं च पञ्ञा च अनुपुब्बतो। चतुब्बिधधुरेनेव तं सीलं परिरक्खियं ॥३४३॥ पणिधानम्हि पट्ठाय यो परेसं हिताहितं । विचेय्य अत्वा अक्खासि विनयादि' विनायको ॥३४४।। सब्बञ्ज सो हि भगवा सब्बदा करुणापरो। अवझवादी अतुलो अब्भुतोरुगुणाकरो ॥३४५।। तेन त्वा पटिक्खित्तं यं अनु थूलमेव वा । अनतिक्कमनीयन्तं जीवितातिक्कमे पि च ॥३४६।।
आणा हि मग्गसामिस्स अनुमत्ता पि विङ्घना। महामेरुदुरुक्खेपा इति दिस्वा पि रविखया ॥३४७॥
अतिक्कमित्वा वचनं खुद्ददेसिस्सरस्स च । दुक्खं पप्पोति चे किन्नु सब्बलोकिस्सरस्स तं ॥३४८॥ मुनिन्दाणमतिक्कम्म कुसग्गच्छेदमत्ततो। एरपत्तेन यं लद्धं तदिदं दीपयिस्सति ।।३४९।।
सब्बेसं सत्तदोसानं विनयोपायकोविदो। सो व सत्था पजानाति नाहं जानामि किश्चनं ॥३५०॥
वेज्जो कोमारभच्चो व बालकानं हिताहितं । जानन्ति न तु बाला ते एवरूपा मयं इध ।।३५१।। अग्गि पक्खन्द अथवा पब्बतग्गा पतेति वा ।
यदि वक्खति कत्तव्बं प्रातकारीहि सो जिनो ॥३५२।। Ms. विनयादि।
१.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org