________________
श्रमणविद्या महाकारुणिकेनेव मंसनेत्तादि-दायिना। महाफलत्तं दानस्स सुत्तन्तेसु विभावितं ।।३३०॥ एवं महागुणं दानं देय्यधम्मे स याचके । विज्जमाने अदेन्तो हि धुवं भवति वञ्चितो ॥३३१।। दिन्नं फलत्थिना दानं वणिज्ज व जिगुच्छियं । सब्बथा अपरामटुं विसिन्ति पदीपितं ॥३३२॥ भवभोग विसेसत्यमामट्ठदिट्ठि-आदिहि । यं दानं तं परामटठं अनामट्ठ विपरियये ॥३३३।। अत्थिकानं करुणया भवनित्थरणत्थिना । बोधिसत्तेन यं दानं दीयते तं विसिट्टकं ॥३३४।। भवभोगत्थिको हीनो मज्झो अत्तसुखत्थिको । उत्तमो सब्बसत्तानं दुक्खूपसमनस्थिको ।।३३५।। यतो ददाति दानानि तस्मा धीरा अतन्दिता। उत्तमेनेव विधिना देन्ति दानानि साधवो ॥३३६।।
८. सोलानिसंस-गाथा दानानिसंसा ये वुत्ता निस्सेसा सीलतो पि च । भवन्ति अधिका चापि अनन्ता सीलसम्भवा ॥३३७।। सत्तानन्त्व अप्पमेय्यानं दुस्सीला विरतो जनो। अवेरं अभयञ्चापि अण्यापज्झ सुखम्पि च ॥३३८|| ददाति दत्वा पच्छा सो अवेरं अभयम्पि च । अण्यापज्झसुखञ्चापि लभतीति जिनो ब्रवि ॥३३९।। वृत्तादानानिसंसाहि सीलसम्पत्तिया पि च ।
होन्ति एवेति विनेय्या अनयासुत्तियुत्तिया ॥३४०॥ १. Ms. अमेय्यानन्तु सन्तानं दुस्सीला ।
२. Ms. अनयासुत्तयुत्तिया। संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org