________________
सद्धमोपायन निफ्फादितो भद्दघटो पत्थितत्थोपदायको । वञ्चिता नासमूला मे सञ्चिता गुणसम्पदा ॥३१९।। साधूहि सक्कतो जातो साधूनं उपनिस्सयो । साधूनं या गति सा मे इच्छामत्तोपसाधिया ॥३२०॥ दुग्गतियो पिहिता अग्गं पुञ्ज विसोधितं । मग्गनावाय पट्ठानं ठपितं उजुकं थिरं ॥३२१।। सब्बानत्थावहे अत्थे अत्थिकानं ददं अहं । आनिसंसोदधिप्पत्तो सफलं जीवितं मम ।।३२२।। इच्चेवं सरमानो सो अत्तनो चागसम्पदं । अतिहट्ठो उदग्गो व सदा जीवति दायको ॥३२३॥ यं हि दानपति दीनं याचकं समुपागतं । लद्धत्थं पस्सति हट्टं ततो कि विपुलं फलं ॥३२४॥ दीनस्स दानमासज्ज तुझे इठ्ठत्थसिद्धिया । सुफुल्लकमलोभासं दस्सनीयतरम्मुखं ॥३२।। दाता दिस्वानुभवति लद्धा साधारणं सुखं । अलं दानफलं एतं नोचे पि परलोकियं ॥३२६।। सन्दिट्टिकं दानफलं अनन्तं एवमादिकं । परलोक फलन्तस्स को समत्थो व गाहितुं ॥३२७।। अग्गं सङ्गहवत्थूनं मग्गं सग्गस्स अञ्जसं । पारमीनञ्चाथ अग्गञ्च दानं भोगग्गदायकं ॥३२८।। इट्ठत्थसाधकतया दानं भद्दघटोपमं । परलोकफलन्तस्स कथं वण्णेय्य मादिसो ॥३२९।।
१. २. ३.
Ms. यम्हि । Ms. तुळं हत्थसिद्धिया । Ms. परलोकिकं । Ms. साधकथाय।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org