________________
५.
श्रमणविद्या
नाथभूतो अनाथानं सब्बेसं पीतिवड्ढनो। सतञ्च सुखसंवासो सततं होति दायको ।।३०७॥ सेट्ठोति सम्मतो होति दुछेहि च अधंसियो। इट्ठदो ति मुदा लोको पहट्ठो तं उदिक्खति ॥३०८॥ यं यं दिसं दानपति रित्तहत्थो व गच्छति । साभिसलारिका तस्स सुलभा होति पच्चया ॥३०९।। बहुसाधारणा भोगा सब्बवेरभयावहा । मया अवेरसुखदा असाधारणका कता ॥३१०॥ महानिधानं निहितं अक्खयं अनुगामियं । अविलोपियमझेहि अनन्तसुखदायकं ॥३११।। आपदासु सहायो मे अभेज्जो अप्पदुस्सियो । गुणड्ढो अनुकुलो च गहितो सब्बदा हितो ॥३१२॥ सग्गुणोजोहरो चोरो हतो मच्छेररक्खसो। इस्सापिसाचो विहतो अस्सासो परमो कतो ॥३१३॥ लोभपासो समच्छिन्नो दोससत्त विनासितो। हितावगुण्ठनं थूलं मोहजालं विघाटितं ॥३१४॥ अनाथानं कपणता हता सम्पत्तिया मम । परिग्गहकतो दीपो भीमे संसारसागरे ॥३१५॥ वड्ढिमूलं सुनिक्खित्तं पटिग्गाह महाकुले । अड्ढता हि अनन्ता मे परलोके भविस्सति ।।३१६।। असारतरभोगेहि सारादानं परं कतं । कतं सग्गस्स सोपानं सुखारोहं अचञ्चलं ॥३१७॥ वीरसत्ता अनुगता मारसत्तु विनिज्जितो।
सब्बसम्पत्तिबीजं मे रोपितं नानुपोसियं ॥३१८॥ Ms. अप्पदसियो। Ms. सग्गुणोजहरो ।
१. २.
संकाय पभिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org