________________
१.
सद्धम्मोपायनं
कतपुञ्ञो पन यदा मच्चुवेगेन अद्दितो । तथैव सयितो होति सयेन मारणन्तिके ॥ २९५ ॥
Jain Education International
यानि स्तम्हि समये कल्याणानि कतानि हि । तानि स्तम्हि समये अज्झोलम्बन्ति मानसं ॥ २९६ ॥
तदा निमित्तानि' अनुकूलानि दिस्सरे । अग्यानविमानादि सग्गगामिस्स जन्तुनो ॥ २९७॥
अच्छरागणसङ्घुट्ठे अच्छेरसतमण्डिते । विमानयाने दिस्वान होति तस्स उदग्गता ॥ २९८ ॥
तदा सो परमस्सासं लभते दायको नरो । वज्जित्वा जिष्णकं सालं पासादारोहणो विय ॥ २९९ ॥ |
सुकतं वत कल्याणं भीरुत्ताणं कतम्मया । उारं अनुभो सामि सग्गे कुसलजं फलं ॥३००||
इति सो सम्पट्ट व अभीतो सम्पमोदितो । सकेन पञ्ञकम्मेन अच्चन्तं उपलालितो ||३०१ ॥
पुञ्ञकम्मरतावासं सग्गं नीयति पण्डितो । अमूल्मरणं तस्स नियतं पुञ्ञकम्मिनो ॥ ३०२ ॥
तस्माहि दानपतिनो अमूळ्हमरणेन च । सन्दिकफलानीति पञ्च वृत्तानि तादिना ॥ ३०३॥
मच्चुनो उग्गदण्डस्स मुखन्तरगतम्पि च । यदि तोसेति पु तं अकरोन्तो व वञ्चितो ॥ ३०४॥
दिट्टिकानिसा हि अनन्ता दानसम्भवा । पञ्चेति हि विनेय्यानं वसेन परिदीपितं ॥ ३०५ ॥
परस्स विस्सासनीयो सजनस्स यसावहो । कुलालंकारभूतो व संसितानं मुदावहो ॥ ३०६ ॥
Ms. इट्ठनिमित्तानि ।
For Private & Personal Use Only
५७
संकाय पत्रिका - १
www.jainelibrary.org