________________
५६
श्रमणविद्या
तदा अकतपुञस्स कतपुञस्स वापि च । सुकम्म समुपदठाति अपकारोपकारतो ।।२८३॥ यानिस्स तम्हि समये पापकानि कतानि हि । तानिस्स तम्हि समये अज्झोलम्बन्ति मानसं ॥२८४। तदा'निट्ठनिमित्तानि अतिधोरानि दिस्सरे । निरयपालग्गी-आदीनि निरयगामिस्स जन्तुनो ॥२८५।। तम्बक्खिके वङ्कदाठे हरिदाठी सिरोरुहे। लुद्दे अञ्जनपुजाभे उग्गदण्डे सुदारुणे ॥२८६॥ करुणं दूरतो कत्वा कालदण्डेन आगते । यमदूते तदा दिस्वा ब्यथते तस्स मानसं ॥२८७|| तदा मुच्छा पिपासा च जरो च अभिवड्ढति । पच्छानुतापदुक्खं तं अच्चन्तं अभिमद्दति ॥२८८।। सोकसल्लेन विद्धो सो पत्तो ब्यसनसागरं । समत्थो वा कतत्ताणो चिन्तेति भुसमीदिसं ॥२८९।। अकतं वत कल्याणं कतं किब्बिसकम्मया। अवसो'नुभविस्सामि' निरये पापजं फलं ॥२९०।। इच्चेवं विरवन्तो व भीतो उब्बिग्गमानसो। सकेन पापकम्मेन फन्दन्तो विवसो'व सो ।।२९१।। मण्डुको देड्डुभेनेव निरयं नीयति दुम्मति । सम्मुळ्हमरणं तस्स नियतं पापकम्मिनो ।।२९२।। एवं दुरन्तं मरणं सब्बसत्तानुभावियं । दुरतिक्कमनं घोरं अवस्सं आगमिस्सति ॥२९३।। तत्थ दारुणकम्मस्स दुक्खं होति हि ईदिसं।
अपक्कमति तं दुक्खं दूरतो अकतागसो ।।२९४॥ १. Ms. अवसो अनुभविस्सा मि ।
२. Ms. अकतासतो। संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org