________________
सद्धमोपायन पञ्चचयानं बले लद्धे दिट्टधम्मे परत्थ च । पुनकम्मं अपुचञ्च फलतीति विजानियं ॥२७२।। सन्दिटिक फलं बीजा अङ्कर वातिमन्दकं । पारस्थिकं फलं यन्तं फलं व अविचिन्तियं ।।२७३॥ सन्दिट्टिकं पञ्चविधं ददतो विपुलं फलं । सीहस्स सेनापतिनो मुनिसीहेन भासितं ॥२७४॥ पियो दानपति होति गिम्हकाले व अम्बुदो। भजन्ति तं बहू सत्ता फलरुक्खं व अण्डजा ॥२७५॥ कित्तिसद्दश्च पप्पोति तिलोकमहितं हितं । दायको ससराजा व नरिन्दोरिन्दमो विय ॥२७६॥ विसारदो व परिसं पसङ्कमति दायको । कतस्समो व सत्थेसु परिसं अकतस्सम' ॥२७७॥ यदा अन्तिमसेय्यायं जरारोगाभिपीळितो। पुम्बकम्मजवे सन्ते सयितो होति दुक्खितो ।।२७८॥ दिवारिट्ठो च वेज्जेहि महाहिक्काभिपीळितो । तुज्जमानो'व सूलेहि छिज्जमानेसु सन्धिसु ।।२७९।। ततोपरुज्झमानेसु इन्द्रियेसु असेसतो। इन्द्रिये उपरुज्झन्ते अन्धकारे उपागतो ।।२८०॥ महासोकाभितुन्नेसु रुदमानेसु बन्धुसु । खते खारेन सित्तो व बन्धुसोकेन अद्दितो ॥२८१। अत्ताणे सब्बतो जाते आगते च महब्भये । महापपातं पाते व भुसम्मुव्हति मानसं ॥२८२।।
१. २. ३.
Ms. कतस्सवावगन्तेसु परिसं अकतस्सवं । Ms. खणे B. खते । Ms. पततो व । B. पातेव, Sanna पातो इव ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org