________________
श्रमण विद्या
सुदुल्लभं बुब्बुलदुब्बलं इमं, सरीरमेवंविधपुनसाधकं । अपुनकम्मेसु पयोजयं जनो, सिनेरूमुद्धा पतितो व सोचियो ॥२६॥
७. दानानिसंस-गाथा
पुनापी पुचवत्थूनं आनिसंसमहन्ततं । किञ्चि मत्तं भणिस्सामि सुद्धानं बुद्धिमोदकं ।।२६३।। चित्तवत्थु-पटिग्गाहवसा दानविसेसता। हीनमज्झविसिट्टतं भोगसग्गविमोक्खदं ॥२६४। दानं खलु सभावेन सग्गमानुसभोगदं । परिणामवसेनेव होति मोक्खूपनिस्सयं ।।२६५।। देय्यधम्मपटिग्गाहकम्मकम्मफलेसु हि। लोभादीनं अभावेन होति चित्तस्स सम्पदा ॥२६६।। इध मज्जवनिज्जादि परोपद्दवमेव च । अकत्वा त्रायतो लद्धं होति वत्थुस्स सम्पदा ॥२६७॥ लाभालाभोपभोगेसु लोभादीनं अभावतो। सन्तमानसता होति पटिग्गाहकसम्पदा ॥२६८।। तीहि द्वीहि अथेकेन सुविसुद्धं तिधापि च । विसुद्धञ्च विसिट्ठन्ति धेय्यं दानं यथाक्कम ॥२६९।। यथा सासपमत्तम्हा बीजा निग्रोधपादपो। जायते सतसाखड्ढो महानीलम्बुदोपमो ॥२७०॥ तत्थेव पुञकम्मम्हा अनुम्हा विपुलं फलं ।
होतीति अप्पपुअन्ति नावमञ्चैय्य पण्डितो ॥२७१।। संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org