________________
सम्मोपायन अरोगा अजरा येसं पदीपच्चीव निम्मला। काया सयपभा तेसं को सुखं वपणयिस्सति ॥२५०॥ आरम्मणं परित्तम्पि यत्रटुस्सामनापियं ।। दुल्लभ तम्हि सग्गम्हि को सुखं वण्णयिस्सति ॥२५१।। अब्भुतं कामज' सुखं देवलोकम्हि यादिसं । तं तथा व पदेसक़े को सुखं वण्णयिस्सति ॥२५२॥ पुशेसु लामकस्सापि को दिस्वा फलमीदिसं । संहरेय्य मुहुत्तम्पि पुनक्रियपरक्कम ॥२५३।। हीनं गम्मं अनरियं इति सम्बुद्धनिन्दितं । सुखं कामावचरिकं तस्सापेवं उळारता ॥२५४।। झायिनो अमिताभा ये पीतिभक्खा महिद्धिका । ब्रह्मानो को सुखं तेसं न मुनि वण्णयिस्सति ॥२५५।। तिभागकप्पं जीवन्ति ब्रह्मलोकेसु हेट्ठिमा । चतुरासीतिसहस्सानि कप्पानि तेसु उत्तमा ॥२५६।। पूरा सासपियो कोट्टे सब्बतो योजनायतो। ततो वस्ससते पुण्णे छड्डेत्वा एकमेककं । यावता रित्तकं होति दीघो कप्पो ततो पि च ॥२५७।। आयुना एव विनेय्यो तेसं सेसो सुखोदयो। इमिना पूतिकायेन मन्दकालेन साधियो ॥२५८॥ नेककप्पसतं आयु सुखञ्चापि मनोमयं । येसं तेसं सुखग्गस्स का एत्थ उपमा सिया ॥२५९।। विसिट्ठमिह यं पुत्रं निब्बानावहमेव तं । उळारफलदं एवं ब्रह्मलोकेसु मज्झिमं ।।२६०॥ परित्तं कामलोकम्हि पञ्चकामगुणोदयं । अचं वयं हितसुखं सब्बं देति असेसकं ॥२६१॥ Ms. कामजसुखं ।
१.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org