________________
श्रमणविद्या यानि पचास वस्सानि मनुस्सानं दिनं तहिं । तिस रत्तिन्दिवो मासो मासा द्वादस वच्छरं । तेन संवच्छरेनायु दिब्बं पञ्चसतम्मतं ॥२३९॥ हेट्ठिमानन्तु देवानं आयुनो हि चतुग्गुणं। उपरूपरि देवानं छन्नञ्चापि विजानियं ॥२४०।। रतनुत्तमचित्तेहि विहङ्गपथचारिहि। विमानेहि चरन्तानं को सुखं वण्णयिस्सति ॥२४१॥ एको व रुक्खो फलति सब्बं इच्छानुकूलकं । यम्हि' तत्थ वसन्तानं को सुखं वण्णयिस्सति ॥२४२॥ सुगन्धा सुखसम्फस्सा सोवण्णापि पिलन्धना। येसं पुछेन को तेसं सुखग्गं वण्णयिस्सति ॥२४३॥ अच्छराविज्जुसञ्चारा अच्छेरसतमण्डिता। मुत्ता वालुकसञ्छन्ना युत्ता पुञफलत्तने ॥२४४॥ सम्पफुल्ललतालम्बमनुआगिन्दमण्डिता। विचित्तपत्तपक्खीनं वग्गुनिग्घोसनादिता ॥२४५।। सुवण्णमणिसोपाननीलामलजलासया । अवण्णरहितानेकसुगन्धकुसुमोत्थटा ॥२४६।। पुञकम्ममहासिप्पिकप्पिता पीतिवद्धना। पापकम्मरतावासा विपक्खसुखदायिका ॥२४७।। सब्बोतुकसुखारम्मा उय्याना नन्दनादयो । ये पमोदेन्ति को तेसं सुखग्गं वण्णयिस्सति ।।२४८।। सरालङ्कारवण्णादि यासं सेच्छावसानुगा । ताहि सद्धि रमन्तानं कथं दुक्खागमो सिया ॥२४९।।
१. Ms. यहिं । B. यम्हि । २. Ms. पापकम्मरतावास ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org