________________
सद्धम्मोपायन
वुत्तोवस्स परिहारो इमस्सेतं फलन्ति च । गुरूपदेसागमतो' किश्चि मत्तं भणीयति ॥२२७।। दानं भोगावहं सीलं कुलसग्गादिसाधकं । रूपारूपभवाभिज्ञा मोक्खा भावनसम्भवा ॥२२८॥ पत्तिदानं दानफलं मोदनाहासदायिका।। देसना सवना चापि उभो पञ्जावहा मता ॥२२९।। पूजाहि पूजनीयेसु कुलेसु उदयावहा । वेय्यावच्चं परिवारसम्पदाहेतु सम्मतं ॥२३०॥ पासंसियम्पसंसाय सरणे अनरणत्तनं । अनुस्सतिविसेसस्स सब्बा सम्पत्तियो फलं ॥२३॥ सदिसन्तु फलं एवं फलं विसदिसम्पि च । पच्चयानं विसेसेन अनन्तमिति वेदियं ॥२३२॥ मग्गं अप्पितचित्तञ्च ठपेत्वा भावनामये । सब्बं दानादिकं पुझं कामलोकफलावहं ।।२३३।। आयुरारोग्यवण्णञ्च यसो कित्ति कुलं बलं । , रज्ज इन्दत्तनं भौगो बुद्धरूपादिका पि च ॥२३४।। याहि अापि सम्पत्ति विपाकसुखपच्चया। मग्गज्झानफले हित्वा सकला कामपुञजा ॥२३५॥ रूपारूपिकपुञ्जन्तु रूपारूपभवावहं । मग्गञ्चतुब्बिधञ्चापि यथा सकफलावहं ॥२३६॥ एते आसेविता येहि ते सग्गेसूपजायरे । न अक्खानेन पत्तब्बं सुखं तत्थ अनोपमं ॥२३७॥ सग्गेसु हेट्ठिमसुखं चक्कवत्तिसुखेन हि।
पाणिमत्तकपासान हिमवन्तन्तरम्मतं ॥२३८॥ Ms. गरूपदेसो गमतो। Ms. सरणेन सरनत्तनं । Ms. असा हि सम्पत्ति ।
संकाय पत्रिका-१
१. २. २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org