________________
श्रमण विद्या कायकम्मा वचीकम्मा सवज्जा विरतीहि या। मिच्छाजीवा च तं सीलं इति वुत्तं महेसिना ॥२१५॥ चित्तस्सोपक्किलेसानं या चिन्तापटिपक्खिका। तस्सा या भावना सा हि भावनाति पकित्तिता ॥२१६।। परमुद्दिस्स यं दानं अनवत्थादि दीयते । पत्तिदानन्ति तं आहु युत्तसद्धम्मदेसका ॥२१७।। मद्दी व पुत्तदानम्हि दिन्नस्सब्भनुमोदना । पत्तानुमोदना तीह वुत्ता उत्तमवादिना ॥२१८॥ हितज्झासयतो या हि परस्स हितदेसना। देसनामयपुञ्जन्ति देसयि तं सुदेसको ॥२१९।। विहाय विक्खेपमलं अट्ठिकत्वान साधुकं । सद्धम्मसवणं एत्थ सवणन्ति पकासितं ॥२२०॥ गुणयुत्तेसु सक्कारकिरिया वन्दनादिका। पूजारहेन मुतिना पूजा ति परिकित्तिता ॥२२१॥ गिलानगुणवन्तानं दानादिकिरियासु वा। आसनोदकदानादि वेय्यावच्चन्ति सञितं ॥२२२॥ कुसलं हि करोन्तानं पहासुस्साहकारिका । गुणतो वण्णना या सा पसंसा ति पकित्तिता ॥२२३।।
गुणसम्भावना पुब्बं ताणसआय भावतो । वत्थुत्तयस्स सरणागमनं सरणं मतं ॥२२४।।
छळानुस्सतिवत्थूसु अचेसु कुसलेसु वा । उपक्लेसविनिम्मुत्ता' गुणतोनुस्सतोह या ॥२२५।। इमेसु खलु वत्थूसु निब्बत्ता पुनसम्मता।
चेतना इट्ठफलदा तं कथं इति चे वदे ॥२२६।। १. Ms. adds विगतुपकिलेसेहि देसितानुस्सतीति या । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org