________________
सद्धम्मोपायन
यस्सायोमयमोनद्धं कपालं बहलम्पि च । अन्तो अग्गिजवादित्तं अनन्तं अण्णवोदकं ॥१८२॥ चतुद्दिसातो पक्खन्तं खणेन यदि सुस्सति । तस्सन्तो वत्तमानस्स सुखुमालसरीरिनो ॥१८३।। विलीयमानगत्तस्स आतुरस्स विफन्दतो। खलन्तस्स पतन्तस्स मुच्छन्तस्स मुहं मुहुँ। आसाभङ्गाभितुन्नस्स आयासेन विकम्पतो॥१८४॥ विलपन्तस्स करुणं अनाथस्स विचिन्ततो । असय्हं अतुलं तिब्बं को दुक्खं वण्णयिस्सति ॥१८५॥ सिम्बलि आयसत्थूलं सोळसङ्गुलकण्टकं । जालमालापरिक्खित्तं उद्धं योजनमुग्गतं ॥१८६।। चण्डे हि यमदूतेहि दण्डीयन्तो पुनप्पुनं । विद्धो पतोदयट्ठीहि सत्तियादीहि चाहतो ॥१८७।। विफालितङ्गपच्चङ्गो विरवन्तो'व विस्सरं । भीतो रुदम्मुखो दीनो आरुहन्तो पुनप्पुनं ॥१८८॥ उब्बत्तेत्वान तु मुखं उदिक्खन्तो'व' रक्खसे । भयेन विनिमीलेन्तो अङ्गमङ्गे व गृहयं ॥१८९।। अलद्धा लीयनटानं वेधमानो विचेतनो । अनुभोति हि यं दुक्खं तस्स का उपमा सिया ॥१९०॥ एकन्तदुक्खा निरया यतो एवं सुदारुणा । न अक्खाणेन पत्तब्बमिति तस्मा जिनो ब्रवि ।।१९१॥ यथा हि अन्तरं दूरं अग्गिनो चन्दनस्स च । तथैव अन्तरं दूरं निरयग्गि इधग्गिनं ॥१९२।। तिसत्तिसतविद्धस्स यं दुक्खं अविचिन्तियं । तन्नेरयिकदुक्खस्स हिमवासासपन्तरं ॥१९३॥ Ms. उदिक्खन्तेव ।
१.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org