________________
४
.
श्रमणविद्या अवीचि गूथनिरयो कुक्कुळं कोटिसिम्बली' । असिपत्तवनञ्चापि तथा खारोदिका नदी ॥१९४॥ अङ्गारपब्बतो चापि सङ्घातं रोरुवम्पि च । कालहत्थी महायन्तो लोहकुम्भादिका पि च ॥१९५।। अमिता दुस्सहा भीमा थोरा हृदयदारुणा। महादुक्खानुभोतब्बा निरये पापकम्मिना ।।१९६।। एतेसु एकमेकस्स विपाको पि अनप्पको। दुब्बचो अथ निस्सेसं नेकवस्ससतेसु पि ।।१९७।। तं हि नेरयिकं दुक्खं फुसित्वा वेदितब्बकं । वदन्तो पि च निस्सेसं कथं तं दीपयिस्सति ॥१९८॥ एत्थ अग्गीति वुत्ते'व किन्नु पादो दहिस्सति । असद्दहन्तो अक्कन्तो दुक्खं पप्पोति दारुणं ॥१९९।। तस्मा इसीनं वचनं सद्दहन्तो विचक्षणो। पापकम्मानि वज्जेत्वा न तं पप्पोति आलयं ॥२०॥ कण्टकेन पि विद्धस्स घटबिन्दुविलीयनं । यावता अग्गिदाहो हि पतिकारो पि दुक्खमो ॥२०१।। नेकवस्ससहस्सेसु निरये तिखिणग्गिना। एकजालीकतानं को दुक्खस्स खमनं वदे ॥२०॥ एकग्गिक्खन्धभूतापि कम्मेन परिरुन्धिता । निरये यदि जीवन्ति अहो कम्मं सुदारुणं ॥२०३।। अतिमन्दसुखस्स'त्थं यं मुहुत्तेन किब्बिसं। कतं तस्सातुलं कालं फलं यदि तु ईदिसं ॥२०४॥
१. २. ३. ४.
Ms. को टिसिम्बली । B. कुट सिम्बली । Ms. चेव । B. चापि । Ms. तहि । Ms. हि पतिकारत्थो पि दुक्खमो ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org