________________
श्रमण विद्या
यत्थागच्छति पुत्तानं 'मातुतो पि महाभयं । यत्थ नत्थी ति विस्सम्भो लज्जाधम्मसती पि वा। अकत्तब्बन्ति वा तम्हा कथं निग्गमनं सिया ॥१७२॥ अयम्पि दुन्निग्गमनो निच्चुब्बेगो महादुखो । असोजभक्खो असिवो मोहजालावगुण्ठितो ॥१७३।। सब्बानत्थसमवायो तिरच्छानोति सञितो। संसारे संसरन्तानं सक्किलेसान निच्छया ॥१७४।। सिया अदिट्ठसच्चानं इति संविग्गमानसो । सच्चाभिसमयत्थाय परक्कमति पण्डितो ॥१७५।।
५. पापादीनव-गाथा अधिमत्तानि पापानि अविसङ्का चरन्ति ये। निरये ते महाघोरे उप्पज्जन्ति असंसयं ॥१७६।। सुखं अयो ति सखातं य हिं सो नोपलब्भति । निग्गतायो ति निरयो इति वुत्तो तदहि ॥१७७।। चतुक्कण्णो चतुद्वारो विभत्तो भागसोमितो। अयोपाकारपरियन्तो अयसा पटिकुज्जितो ॥१७८॥ तस्स अयोमया भूमि जलिता तेजसा युता। समन्ता योजनसतं फुटा तिट्ठति सब्बदा ॥१७९।। कतपापो पि यं दुक्खं घनजालनिरन्तरे । जलमानङ्गपच्चङ्गो अनुभोति अवीचियं ।।१८०॥ विस्सरं विरवन्तो व धावन्तो च इतो ततो।
तस्सेकदेसमत्तम्पि को समत्थो विभावितुं ॥१८॥ १. Ms. मातितो। २. Ms. फरित्वा । B. फुटा।
३. Ms. विरवन्तो विधावन्तो इतो ततो। संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org