________________
सद्धम्मोपायनं
विस्सरं विरवन्ता'व निस्ससन्ता' व आयतं । मिलातदीनवदना उदिक्खन्ता इतो ततो ॥१६१।। यं दुक्खमनुभोन्तीह सवणेपि असाहियं । . तं दुक्खं चिन्तयन्तस्स हदयं फलतोव मे ॥१६२॥
या हि बालत्तने नाम सब्बलोकानुकम्पिये । अनुकम्पा विपन्नाव सा तिरच्छानजातियं । तं कथं इति चे वि वदे विसदमत्थतो ॥१६३॥ असहन्ता वियोगन्तु मुहुत्तम्पि च मातुया । पिल्लका अतिमन्दत्ता अनाथा सयिता तहिं ॥१६४॥ कथं न दिस्सते अम्ब तदा पातो व निग्गता । किन्नु मे पिल्लका अत्थि इति चिन्ता पि नत्थि वा ॥१६॥ इति चिन्तापरा हत्वा कुजन्ता दीनलोचना । उदिक्खन्ता गतदिसं उस्सिङ्घन्ता दिसोदिसं ॥१६६।।
दिस्वा'व मातरं सायं गोचरातो समागतं । पहट्ठा पटिधावन्ति पामुज्जुब्बिल्लभावतो ॥१६७।। विस्सत्थे मातुपेमेन विलङ्घन्ते समन्ततो । लालन्ते कण्णपुच्छे पि सलिळोपगते च ते ॥१६८॥ छाते याते थनं पातुं मातानोति सिनेहतो । तरुणे तरुणक्खीहि चञ्चलेहि उदिक्खिता ॥१६९।। छड्डेत्वा पुत्तपेमञ्च अधिट्ठाय च रुद्दतं । तं खणेनेव अाव जाता माता पि पुत्तके ॥१७०॥ विरवन्तेव करुणं फन्दन्ते यदि खादति । इतो परं किं वत्तब्बं भयं तिरियसम्भवं ॥१७१॥
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org