________________
४४
धमणविद्या
येस सब्ब परायत्तं छन्दचारो न विज्जति । तेसं दुक्खस्स परियन्तं तदञ्चो को हि अस्सति ।।१४२।। केचि युत्ता रथधुरे नङ्गले सकटे हि वा । वहन्ति वणितक्खन्दा तज्जिता अतिभारियं ।।१५०|| नाहं सक्कोमि वहितुं उण्हो छातो पिपासितो । भारियं ति च वत्तुम्पि येसं सत्ति न विज्जति ॥१५१ तेसं आरोपयित्वान अविसय्हं महाभरं । असमत्थे ठिते दीने ताळयन्ति पुनप्पुनं ॥१५२॥ कहन्ति नासारज्जहि वालं निब्बेठयन्ति च । निबिज्झन्ति पतोदेहि पण्हीहि पहरन्ति च ।।१५३।। दहन्ति वालमूलंसपिट्टिपस्सोदरादिसु । कण्णे छिन्दन्ति तज्जन्ति विलिक्खन्ति च सब्बसो ॥१५४।। ते भीता उद्रहन्ता च पतन्ता असमत्थतो। यं दुक्खमधिगच्छन्ति को नु तं दीपयिस्सति ॥१५५।। तिरच्छानेसु लोकेन देवतासाति सम्मता। रसग्गस्सीपदानेन माता व परिपोसिता॥१५६॥ मनुज्ञा मङ्गला पुचा सुद्धिदाति च सनिता । तासम्पि दुक्खमतुलं तत्थ अञ्चेसु का कथा ॥१५७॥ पादे खानुसू बन्धित्वा कत्वा अग्गि समन्ततो। तसिते पुन पायेत्वा दुप्पेय्यं लवणोदकं ॥१५८।। विरित्ते पुन पायेत्वा सुदुक्खं कटुकोदकं ।। महादण्डेहि नेकेहि आकोटेत्वान' निद्दयं ।।१५९।। जीवदाहं विदय्हन्ता यवने गवि आदयो ।
महादाहपरिस्सन्तो पस्सन्तो पापजं फलं ॥१६०।। Ms. नासारज्जूहि । B. नासारज्जुम्हि । B. आकोटेत्वान । Ms. यावने। Ms. पस्सन्ता।
قه له سه »
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org