________________
१.
२.
सद्धम्मोपायक
अच्चन्तासुचिजातानं अमेज्झाहार भोजनं' | चिन्तापुच्छनक किमु तज्जातिदस्सनं ॥ १३७॥ जाता खलु तिरच्छाने थलज्जलजा पिवा । अनन्नपि भीता व सयन्ति विचरन्ति च ॥ १३८ ॥
वाललोमनखन्हारूमंससिङ्गट्टिकादिनं । कारण केचि निद्दोसा मरीयन्ति अनेकधा ॥ १३९॥
चम्मुप्पाटनदुक्खेन फन्दन्ता गावि-आदयो । यं दुक्खमधिगच्छन्ति का नु तस्सोपमा सिया || १४०॥
विज्झित्वा अक्खियुगलं विलम्बित्वा अवंसिरा । नियन्ता मारणत्थाय दुक्खं पप्पोन्ति अण्डजा ॥ १४१ ॥ सजीवा व जले उन्हे खिपित्वा पच्चमानका । यं दुक्खमधिगच्छन्ति तं को खलु मिनिस्सति ॥ १४२॥ अब्बलका अविच्छिन्नोदके रता । निहि मनुस्सेहि सजीवा व समुद्धा || १४३ ॥ निहिता लख- पंसुम्हि पासानेन समुत्थटा । समुद्दितापातुरिता खुप्पिपासाबलाहटा ॥ १४४ ॥
करुणं परिकुजन्ता समातापितुबन्धवा । अल-परिवत्तन्ता अनन्तरितवेदना ॥ १४५ ॥
यं दुक्खमधिगच्छन्ति निद्दोसा सङ्घसिप्पिका | ते दुक्खलवंसम्पि नाहं सक्कोमि दीपितुं ॥ १४६॥
Jain Education International
वहन्ति अवसा केचि दण्डं कुसकसाहूता । - पतोदपहिपानीहि बहुसो परितज्जिता ॥ १४७ ॥
बद्धा केहि रज्जूहि अद्धछन्दचारिनो । पबला दुब्बले सत्ते सकम्मपरिनामिता ॥१४८॥
Ms. अवेज्झाहारभो जिनं ।
Ms. खलुपंसुम्हि ।
For Private & Personal Use Only
४३
संकाय पत्रिका-१
www.jainelibrary.org