________________
श्रमविद्या विदित्वा पेत्तिविसये दुक्खं लोभोपपादितं। लोभसत्तुविनासाय कतुस्साहो हि पञ्चवा ।।१२७३ दानं सत्यं सहाया मे पटिग्गाहाति चिन्तिय। समसमपि' दीनानं ददेय्य अविसङ्कितो ॥१२८।।
४. तिरच्छान-दुक्ख-वण्णना-गाथा दुन्निग्गमे महादुवखे तिब्बरागे महाभये । विधम्मसने जायन्ति तिरच्छानेपि पापतो॥१२९।। तिरियतो एव चिन्तेन्ति गच्छन्ति च सयन्ति च । तिरोगतिच्छा धम्मेसु तिरच्छाना ततो मता ॥१३०।। तिरच्छजातिसङ्घाहि कतत्थेहि पि दुक्करा । तासु दुक्खं महत्तं को सकलं वण्णयिस्सति ॥१३१॥ प्रतिमच्छे वणेवापि तथा चन्दनिकाय वा। कुठितासुचिदुग्गन्धफेनिले समले हि वा ॥१३२॥ केचि सत्ता विजायन्ति जायन्ति विचरन्ति च । खादन्ति कामं सेवन्ति सयन्ति च मियन्ति च ॥१३३॥ अथो इमस्मि देहे पि सकलासुचि-आकरे । असीतिकुलमत्तानि किमीनं नियतानि हि ॥१३४॥ तेसं सपुत्तनत्तानं यतो सूतिघरोप्ययं । पवुड्ढि कलहट्टानं चङ्कमो सयनीघरो ॥१३५।। खादनीयम्मलट्टानं रोगभोगादिभूमि च । देहविच्छड्डनट्ठानं सुसानं च इदं यतो । ततो देहे विरज्जन्ति न रज्जन्ति विपस्सिनो ॥१३६।। Ms. पि च । B. अपि । Ms. अयं । B. प्ययं ।
१. २.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org