________________
सद्धम्मोपायन इति ते पबदन्ता व पटिच्छन्ता व अलि । अपस्सन्ता व दातारं धावन्ति दिसतोदिसं ॥११४॥ ततो मुहुत्तमत्तेन तेसं आयासकारको। कण्णे दड्ढसलाका व नत्थि सद्दोपि विज्झति ॥११॥ किं न सोस्सन्ति ते पेता नत्थि सदं सुदारुणं । येहि सन्तेसु देय्येसु खित्ता नत्थीति याचका ॥११६।। ते विसादपरिस्सन्ता सभावेनापि दुब्बला। पतन्ति तालाछिन्ना व विच्छिन्नासा विसझिनो ॥११७।। यं जिघच्छादुखं लोके एकाहच्छिन्नभत्ततो। दुस्सहं तञ्च पेतानं को दुक्खं चिन्तयिस्सति ॥११८॥ केसिञ्चि रोमकूपेहि जालामाला समुट्ठिता । दहन्ति सकलं देहं अग्गिजाला व सासयं ॥११९।। कुच्छिजिघच्छादाहेन बाहिरं देहजग्गिना। चित्तं पच्छानुतापेन पेतानं दरहते सदा ॥१२०॥ विच्छद्दितं नुट्ठभितं विजातानञ्च यम्मलं । यदञञ्चापि असुचि लोकेनातिजिगुच्छियं ॥१२१॥ तदत्थञ्चापि ते पेता धावन्ता नेकयोजनं । आच्छन्दित्वान अञोलभन्ति न लभन्ति च ॥१२२॥ छाया आतपतं यन्ति रित्ततञ्च महासरा। उण्हा च होन्ति पेतानं वाता पकतिसीतला ॥१२३।। फुसन्ति अग्गिजाला व सिसिरा चन्दरंसियो । सब्बं विपरिययं होति यं लोके साधुसम्मतं ॥१२४॥ पेतलोकभवं दुक्खं अनन्तं सन्तजीविका । कथन्नु वण्णयन्तीह बिन्दुमत्तं व वणितं ॥१२५॥ एवं खुधापरेतानं पेतानं दुक्खजीविनं। इच्छाविघातं दुक्खं किं नरकं नातिरिच्चति ।।१२६॥
संकायपत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org