________________
०
श्रमणविद्या पिष्ठिकष्टकमल्लीन-परिच्छातोदरत्तचा। अपक्कसुक्खलापूववल्लिता कुञ्चिता सता ॥१०२॥ तचठिन्हारुसेसङ्गा परिनिन्नक्खिगण्डका । दीघव्याकुलकेसेहि अन्धकारीकतानना' ।।१०३॥ परूळ्हकच्छनखलोमा लूखकण्हवलित्तचा। विरूपतेव एकत्थ पिण्डिता सब्बलोकिका ॥१०४॥ पच्छानुतापदुक्खेन अच्चन्तपरिसोसिता। पच्चक्खतो अलक्खिया इति दिठेहि लक्खिया ॥१०५।। अनच्छादितकोपीना अलद्धन्नलवोदका। जिघच्छापरिदाहेन परिस्सन्ता सयन्ति ते ॥१०६।। नेकवस्ससहस्सेसु तेसं आसाविवद्धनो । एहि भुञ्ज पिबाहीति सद्दो सूयति रित्तको ॥१०७॥ असमत्थापि ते सब्बे अथोदनजलासया। महादुक्खेन बुट्ठन्ति अज्ञोजमवलम्बियः ॥१०८।। उट्ठानतुरिता पेता व्यठन्ता पतमानका। परिमोचेन्ति आलग्गे असमत्थतया तया ॥१०९॥ पवेधमानं अबलं पबलो त्वं पलम्बसि । अहो निक्करुणोसि त्वं इति सामानि योजिय ॥११०।। उट्ठहित्वा पतन्ते ते जलच्छाया व चञ्चले । अलद्धपुब्बलोभासा उट्ठापेति पुनप्पुनं ॥१११॥ अट्ठिसङ्घाटमत्तानं उट्ठानव्यसनं कथं । अनुस्सरन्तो धारेय्य जीवितं करुणापरो ॥११२।। अज्ज अम्हेहि सद्दोयं यतो जातेहि सूयति ।
ओदनं उदकं चेति अस्ससिङ्गो व अब्भुतो ॥११३।। १. Ms. अन्धकरकतानना । २. Ms. विरूपतोव । B. विरूपतेव According to Sanna विरूपिता इव ।
३. Ms. अमावलम्बिय । संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org