________________
सद्धम्मोपायन मयूरचन्दकस्सापि विचित्ता' चित्तकम्मजा। सं सं सथेव विज्ञाता सो व लोकग्गपुरगलो ।।१२।। पापा आसेविता येहि ते अपायेसु जायरे । न अक्खातेन पत्तब्बं तत्थ दुक्खमनोपमं ।।९३।। येन येन पकारेन यं यं पापं कतं पुरा। तस्स तस्सानुरूपं व फलं होति असाहियं ॥९४।। दुस्सहो दुब्बचो घोरो दुरन्तो दुरतिक्कमो। अक्खमो अतिदुक्खो ति अपायो भायितब्बको ।।९५।। लोभाधिकेन पापेन पेतलोकेसु जायरे । मोहाधिकेन तिरिये निरये दोसाधिकेन हि ।।१६।।
३. पेत-दुक्ख-वण्णना-गाथा
असंविभागसीला ये यथासत्ति यथाबलं । इस्सालुका मच्छरिनो ते पेतेसूपजायरे ।।९७।। अज्जनादीनि दुक्खानि अनुभोत्वापि अज्जिता । अन्ते लोभाधिग्गहीता' यदि पेतभवावहा ।।९८।। अत्था-अत्थाति लोको हि किमत्थमभिजप्पति । आदिमज्झन्तभावेसु ये अनत्थावहा इमे ॥९९॥ सकम्मवारितन्नापा आहारत्थमतन्दिता। इतोचितो च पयता इति पेता ति सद्दिता ॥१००॥ खुप्पिपासापरिस्सन्ता किसा थूलसिरा तथा। दिस्समानसिण्ठाना विरलन्तरफासुला ॥१०१।।
१. २.
Ms. चित्तता, B. विचित्ता । Ms. लोभाधिग्गहीतान्ते ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org