________________
धमणविद्या सुसम्बद्धापि तस्सीध मित्ता भिज्जन्त्यकारणा'। पियसुनकर यो हि पेसुञ्जमकरी पुरा ।।८१।। दिटुविद्देसनीयो चास्सवनीयखरस्सरो । होतीहाकतदोसोपि फरुसाभिरतो पुरा ।।८२।। असम्बन्धङ्गपच्चङ्गो अनादेय्यवचो पि च । सम्फप्पलापं यो पुब्बे अवदि अप्पयोजनं ।।८३।। यं यं इज्झति साधेतुं न तं तस्सेह इज्झति । अञआयेन अत्थेसु यो भिज्झमकरी पुरा ।।८४।। विरूपो होति अच्चन्तं विसमाबाधपीरितो । अप्पियो च मनुस्सानं यो व्यापादरतो पुरा ।।८।। निहीनासुचिभोगेसु रतो मन्दो जठो पि च ।। दुट्ठरोगी कुदिट्ठी च मिच्छादिठि सिया नरो ।।८६।। केचीध मज्जपानेन सह एकादसेति च । वदन्ति तं अनत्थत्थसेवनं लोभमोहजं ।।८७।। उम्मत्तो खित्तचित्तो च नीचवत्ति महाजळो । अवज्ञातो च होतीध मज्जपायी पुरा नरो ।।८८॥ दलिहो मच्छरी होति बव्हाबाधी विहेठको । अप्पेसक्खो सदा होति यो इस्सामानको पुरा ||८९।। थद्धो वातकुलजो जळो अपरिपुच्छको। कुक्कुरादिवताचिण्णो कुक्कुरादि-सहव्यतं ।।९।। उपपज्जति इच्चेवमनन्तं पापजं फलं । वीमंसित्वान विभेय्यं सुत्तमग्गानुसारतो ।।९१।।
१. Ms. मित्ताभिज्जन्ति कारणा।
Ms. यं यं निज्झाति । ३. Ms. तस्सेव इज्झति ।
Ms. अज्ञायनाञ्ज । ५. Ms. 'यो' न त्थि ।
'संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org