________________
सम्मोपायन अनाय पत्थना या हि परोपकरणादिसु । लोभादिमत्ततो या हि अभिज्झाति पकासिता ॥६९॥ या सम्पदुट्ठचित्तस्स अनत्थाहितकामता । व्यापादो ति समक्खातो अब्यापन्ने हि सब्बथा ॥७०॥ अनत्ताभिनिवेसो यो नत्थि दिन्नन्ति आदिना। मिच्छादिट्ठी ति अक्खातो सम्मादिट्ठिविपक्खिको ॥७१॥ इमेसु खलु वत्थुसु निब्बत्ता कम्मसञिता। चेतनानिट्ठफलदा तं कथमिति चे वदे ॥७२॥ कम्मविपाकाणं हि बुद्धत्राणन्ति भासितं । न सुबुद्धन्तु' अञसं तदो को हि अस्सति ॥७३।। वचनं अनुगन्त्वान तस्सेवादिच्चबन्धुनो। गरूपदेसं लद्धेन अनुमानेन वेदियं ॥७४।। दस चापुचवत्थूनि यथा फलवसेन हि । पबलानि अपायेसु फलदानितरानि तु ॥७५।। मनुस्सेसु हि जातस्स यथा बलवसेन च । यथा पच्चयतो वापि फलदानि कथन्ति ते ॥७६।। हिंसा अप्पायुकत्तञ्च बव्हाबाधत्तनम्पि च । वियोगदुक्खबाहुल्यं जने तुब्बिग्गवासतं ॥७७॥ दलिद्दियञ्च दीनत्तं आसाभङ्गश्च दारुणं । अायत्तप्पवत्तिञ्चादिन्नादायी लभे नरो ॥७८॥ सपत्तबहुलो होति सदा चापत्थितिथिको । इत्थि वा पण्डको वापि परदार रतो नरो ॥७९॥ २वाचनादुक्खखिन्नो च अभूतक्खाणताळितो।
असद्धियो सुदुग्गन्धमुखो होति मुसारतो ।।८०॥ Ms. सुदुब्बुद्ध । B. न सुबुद्ध । Ms. वञ्चना ।
संकाय पत्रिका-१
१. २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org