________________
३६
१.
२.
संकाय पत्रिका - १
Jain Education International
श्रमण विद्या
सत्ते सत्तोति सञ्ञा च वधकचित्तमुपक्कमो । तेन जीवितनासो च सहत्था चतुरङ्गिको || ५८ ॥ यथाधिप्पाय आणत्ति तथा तं सम्पटिच्छनं । पटि अविनासेत्वा तथा व करणम्पि च ॥ ५९ ॥
पयोगं हेट्ठा वुत्तसु छड्डेत्वा सह तेहि च । छळङ्गाणत्तिया होति पाणहिंसा ति दीपये ॥ ६०॥
परपरिग्गहभण्डो च परपरिग्गहसञ्जिता । देय्यादिस्वेकचित्तञ्च ठाना चावनमेव च । पयोगो चेति पञ्चङ्गमदिन्नं साहत्यिकम्मतं ॥ ६१॥ यथाधिप्पायमाणत्ति तथा तं सम्पटिच्छनं । पटि अविनासेत्वा तथा व करणम्पि च ॥ ६२ ॥
ठाना चावम्पयोगञ्च अपनेत्वान पञ्चसु | छळङ्गमाणत्तिया होति अदिन्नन्ति पदीप || ६३॥ परपरिग्गहितित्थी च परपरिग्गहसञ्जिता । अतिकम्मनचित्तञ्च तथैवातिक्कमो पि च । एवम्परस्स दारेसु चतुरङ्गी अतिक्कमो || ६४ ॥ द्विगूहनचित्तञ्च वाचा तदनुलोमिका । वचनत्थपटवेधो' च मुसावादी तिवङ्गिको ||६॥
पत्येन्तस्स पियत्तम्पि भेदाधिप्पायकस्स च । भेदानुलोमिका वाचा पेसुञन्ति पकासिता ||६६।।
परं खो भेतुकामस्स दुट्ठचित्तस्स जन्तुनो । अनिट्ठसावनं वृत्तं फरुसन्ति पजानता ॥ ६७ ॥
निरत्थिककथा या हि रागदोसाभिवड्ढनी । तं रत्तस्स अकालेन भासना सम्फसञ्ञिता ॥ ६८ ॥
B. पटिवेदो ।
B. सम्पसञ्जिता ।
For Private & Personal Use Only
www.jainelibrary.org