________________
१.
२.
३.
सद्धम्मोपायनं
तेसं परमवीरानं उत्साहो' अचिन्तियो । किं न दीपेति अम्हाकं खणग्गस्सातिपातकं ॥ ४९ ॥
Jain Education International
दुल्लभमतिपातिञ्च लद्धा ठानमिमं बुधो । जीविते जालमज्झट्ठमकसस्सेव अप्पर्क ||५०॥ अप्पस्सादेसु भोगेसु निस्सारेसु पभङ्गसु । सब्बदा अमूले असज्जन्तो कथञ्चन ॥ ५१ ॥ जनो जीवितुकामो व विदितं विसभोजनं । पापं सम्परिवज्जेत्वा पुञ्ञकम्मरतो सिया ॥५२॥
अक्खण- दीपन-गाथा समत्ता । पठमो कण्डो ।
२. दस - अकुसल - आदीनवगाथा पापं ति लोभमोहेहि दोसमोहेहि वा पुन । सुद्धमोहेन वा युत्ता चेतना पापसञ्जिता ॥५३॥ पापचेतनाजातानि द्वारत्तयवसेन च । अपुञ्जकिरियवत्थूनि दस होन्तीति दीपये ॥ ५४ ॥ हिंसा थेय्यञ्ञदारानं गमनं कायिका मता । मुसा पेसुञ्ञफरुसं सम्फवाचाहि वाचिका ||५५॥ अभिज्झा चेव व्यापादो मिच्छादिट्ठि च मानसा | एते कम्मपथपत्ता असम्पत्ता च वेदिया ॥५६॥ हिंसादिभावासम्पत्ता पापचेतनसम्भवा । कम्पथं असम्पत्ता वेदियारोधनादिका ॥५७॥
Ms. च B. व ।
खणग्गस्सातिपातनं ।
B. सम्पवाचाहि ।
For Private & Personal Use Only
३५
सकाय पत्रिका- १
www.jainelibrary.org