________________
૨૪
१.
संकाय पत्रिका - १
Jain Education International
श्रमण विद्या
ये परत्थपरा लोके वीरा सारगुणाकरा ।
दुक्करत्तं हि विञ्ञाता को तेसं पटिपत्तिया । | ३६ ||
अवीचीव निरस्सादं लोकं ञत्वा दुखद्दितं । केवलं परसत्तत्थं को समत्थोवगाहितुं ॥६७॥ येस नेत्तादिदानेसु पस्सन्नरुहिरस्स च । समानभावं नोपेन्ति चतुरोपि महण्णवा ॥ ३८॥ तेसं पुकम्पि सद्धाताहि सुदुल्लभो । कातुं तस्सादरं कत्वा को हि नाम भविस्सति ॥ ३९ ॥ एवं सुदुल्लभत्ता व परत्थपटिपत्तिया । बुद्धादिच्चोदयो चापि मतो अच्चन्तदुल्लभो ॥४०॥
बुद्धादिच्चे अनुदिते मग्गं निब्बानसाधकं । ब्रह्मन्दचन्दादिच्चापि न सक्कोन्ति विभावितुं ॥ ४१ ॥
यथाट्ठानसभावाय गरुभावेन लेड्डुया । उद्धं खेपेन आकासे ठानं अत्तिपरित्तकं ॥४२॥
दोसेहि सीदान्तस्स तथैवापायभूमियं । अतीव बहुकं ठानं मन्दं सुगतियं मतं ||४३|| एकपुग्गलसुत्तेन काणकच्छोपमेन' च। उभिन्नं दुल्लभत्तं हि वेदितब्बं विजानता ॥ ४४॥ उभयेसं समायोगो खणो अच्चन्तदुल्लभो । अत्तदत्थपरो विञ्जू न विरोधेय्य तं खणं ॥ ४५॥ खणस्स दुल्लभत्ता व बुद्धपुत्ता अतन्दिता । कामं तचो नहारु च अट्ठि च अवसुस्सतु ॥४६॥ अदिवा अच्चुतं सन्तं पदं सम्बुद्धदेसितं । न ताव पल्लङ्कमिमं भिन्दिस्साम कथञ्चन ॥४७॥
इति सब्बादरेनापि भावत्वा मग्गमुत्तमं । खणभङ्गभयातीतं पत्ता परमनिब्बुति ||४८ ||
काकच्छोपमेन for काणकच्छपोपमेन, See थेरीगाथा ५०० Com. P. २१५ ।
For Private & Personal Use Only
www.jainelibrary.org