________________
सद्धम्मोपायनं पुञस्स दुक्करता व मनुस्सत्तं सुदुल्लभं । बीजाभावे फलाभावो अलं तं पटिभावितुं ॥२४॥ यं यं हि सम्मतं लोके तत्थ तं सारसञ्चितं । ततो सारं मनुस्सत्तं साधुसम्मतभावतो ॥२५॥ उळारफलदं कम्मं निब्बानावहमेव च। इध इज्झति सब्बं ति नेय्या एत्थ महग्धता ॥२६॥ एवमादीहि हेतूहि मनुस्सत्तं सुदुल्लभं । तस्सालाभे तु सग्गादि सम्पत्ति चेव' दुल्लभा ॥२७॥ अच्चन्तलामकायापि अत्तत्थपटिपत्तिया। लभनीयं मनुस्सत्तं यदि एवं सुदुल्लभं ॥२८॥ अथो अच्चन्तसेट्टाय परत्थपटिपत्तिया । दुक्करत्तस्स उपमा तिलोके पि न विज्जति ॥२९।। पुत्तस्स दुक्खं कत्वापि लीके अत्तसुखत्थिके । परत्थं पटिपज्जन्तो को हि नाम भविस्सति ॥३०॥ असन्थुतस्स लोकस्स सरणं ति अयाचितो। अकतझुस्स दुटुस्स को सिया भारवाहको ॥३१॥ नरकनारमज्झम्हि ठपेत्वा सीतलं जलं । को चिरमनुरक्खेय्य सीतीभावं अनिद्धिमा ॥३२।। तथेव सत्तदोसग्गिसम्पदित्त भवावटे । करुणासीतलीभावं पालयिस्सति को चिरं ॥३३।। परानुभवियं दुक्खं सब्बमत्तनि रोपितं । येसं निच्चं अविच्छिन्नो विमोक्खन्तो मनोरथो ॥२४॥ रज्जदानोचिततया बुद्धरज्जं असङ्कम ।
अददन्ता चिरं ठातुं लज्जितावाभिनिब्बुता ॥३५॥ १. Ms. चापि, B. चेव । २. Ms. अत्थिको। ३. Ms. रज्जदानो उचित्तायो The Sannadivides रज्जदानो-चितताय into - रज्जदाने and उचितताय ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org