________________
३२
सकाय पत्रिका-१
Jain Education International
श्रमणविद्या
अच्चन्ताधम्मबहुले मुनिन्दसुतवज्जिते । पन्चन्तविसये जातो कथं पुत्रं करिस्सति ||११|| जळो मूगादिको वापि विपाकावरणे ठितो । गहणोपायरहितो कथं पुत्रं करिस्सति ॥ १२ ॥ पक्खन्तो पापिकं दिट्ठि सब्बथा अनिवत्तियं । संसार- खाणुभूतो हि कथं पुत्रं करिस्सति ॥१३॥ बुद्धादिच्चे अनुदिते सिद्धिमग्गावभासके । मोहन्धकारे वत्तन्तो कथं पुत्रं करिस्सति ||१४|| यं भावनामयं पुत्रं सच्चाभिसमयावहं । तस्स अनोकासभावेन एते अक्खणसम्मता ||१५|| अक्खणविनिमुत्तो खणो परमदुल्लभो । तं लद्धा को पमज्जेय्य सव्बसम्पत्तिसाधकं ॥ १६ ॥
अवेकल्लमनुस्सत्तं बुद्धादिच्चाभिमण्डितं । सुदुल्लभतरं तम्हि खणे निब्बानसिद्धिया ॥ १७॥ हेतुदुक्करतो चेव सारतो च महग्घतो । महासारं व रतनं मनुस्सत्तं सुदुल्लभं ॥ १८॥
मनुस्सत्तस्स हेतुहि पुत्रं तं अतिदुक्करं । लोके हि पुञ्ञकामानं मन्दता तस्स साधिका ॥ १९ ॥
पुञ्ञस्स दुक्करत्तञ्च अपुञ्ञसुकरत्तनं । घरं कत्वान दानेन दहनेन च वेदियं ॥२०॥
पापे अनादरेनापि सततं वत्तते मनो । पुञ्ञ अच्चादरेनापि नदिया साधितब्बकं ॥ २१ ॥ यथा दिस्सन्ति सम्पुण्णा अपुञ्ञाफलभूमियो । तथा पुञ्ञा न दिस्सन्ति पुञ्ञानं फलभूमियो ॥२२॥
पिपीलिकानं पुञ्जो हि बिला एका विनिग्गतो । किं नु सो नातिरिच्चेय्य मनुस्से जम्बुदीपके ॥२३॥
For Private & Personal Use Only
www.jainelibrary.org