________________
सद्धम्मोपायनं
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
सब्बासवविनिम्मुत्तं सब्बसाधुगुणाकरं।। सब्बलोकगरु वीरं हितं अमतमग्गदं ॥१॥ सब्बादरेन वन्दित्वा सम्मासम्बुद्धमादितो । अथ धम्मञ्च सङ्घञ्च सद्धाय मुद्धना अहं ॥२॥ सद्धम्मोपायनं किञ्चि रचयिस्सामि पेसितं। नामतो बुद्धसोमस्स पियसब्रह्मचारिनो ॥३॥
१. अक्खण-दीपन-गाथा अट्ठक्खणविनिम्मुत्तं खणं परमदुल्लभं । उपलद्धेन कत्तब्बं पुञ्ज पचवता सदा ॥४॥ तयो अपाया आरूप्पासनं पच्चन्तिमम्पि च । पश्चिन्द्रियानं वेकल्लं मिच्छादिट्ठि च दारुणा ।।५।। अपातुभावो बुद्धस्स सद्धम्मामतदायिनो। . अट्ठक्खणा असमया इति एते पकासिता ॥६॥ कारेन्तो कम्मकरणं निरये अतिदारुणं । भयानकं भुसं घोरं कथं पुनं करिस्सति ॥७॥ सद्धम्मसञ्चारहिते सदा उब्बिग्गजीविते। तिरच्छानभवे सन्तो कथं पुनं करिस्सति ||८|| गन्त्वान पेत्तिविसयं सन्तापपरिसोसितो। खुप्पिपासापरिस्सन्तो कथं पुनं करिस्सति ।।९।। आरूप्पासचालोकेपि सवणोपायवज्जितो। सद्धम्मसवणाहीनो कथं पुनं करिस्सति ॥१०॥
संकाय-पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org