________________
खसमानामटीका
२४९
प्रणम्यतां भाव्यताम्, मम वचनं प्रमाणं क्रियताम्, यस्मादहमपि स एव भगवानिति भावः । तदुक्तं भवति सप्तविधानुत्तरपूजादिक्रमेण खसमं बोधिचित्तमामुखीकृत्य ॐ कारेण त्रिसहस्रप्रमाणकायां भगवतीं चुन्दां विचिन्त्य, तत्कमलकणिकायां वैरोचनपरिणामजं कूटागारं विभाव्य तन्मध्य रक्ताष्टदलकमलकणिका सूर्यमण्डले भगवन्तमक्षोभ्यं स्वाभविद्याङ्गसङ्गिनं ध्यात्वा सर्वबुद्धान् प्रवेश्य विलीय कमलोदरगतान् विलोक्य तत्रैव प्रज्ञोपायो विलीय समरसीभूतौ दृष्ट्वा चतुर्देवीचतुर्गीतक चोदितधर्मद्रवसंहारजचन्द्रमण्डलमध्योत्पन्नर कहूं कारज विश्ववज्रवरटके तद्वीजं विचिन्त्य तत्परिणामं भगवन्तं दक्षिणार्द्धन पुरुषरूपधरं वामार्द्धन भादेवीरूपधरं पद्मरागनिभं वामे तुङ्गस्तनं वामार्द्ध ललाटे अलकशोभितं जटामुकुटिनं विचित्राभरणाम्बरं शृंगाररसं विचिन्त्य चतस्रो देवीस्तस्मिन्नेव वामार्द्ध प्रविश्यैकरसीभूतांश्चिन्तयेत् । शेषं पञ्चबुद्धमुकुटादिकं यथायोगं पूर्ववत् । वाङ्मडलद्योतकः पटलस्तथोक्तः ।
खसमायां खसमतन्त्रस्य टीकायां वाङमण्डलपटलस्तृतीयः ॥
1
कायमण्डलं वक्तव्यम् । तत्र कायेन कायपुष्टिः परः समयस्तमाह- हत्थीत्यादि । [ अनयोः प्रतिपादं चत्वारो गणाः १] खसमस्वभाव इति वज्रसत्त्वयोगवान् । जोइ इति हे योगिन् भावना चित्तेन सहितमेकाग्रमन एकमनः । वज्रधरे एकमनस्तेन सिध्यति । रूवे सवाण इति वज्रसत्त्वरूपाकारम्, ख्वसमाण इति क्वचित्पाठः, इति रूपसाम्येनेति तत्रार्थः । अथ शान्तिदेवीगाथाचतुष्टयेन तथतां भाषते, तथतास्वभावात्तस्याः २ [आसां प्रतिपादं त्रयो गणाः । कुणन्त इति कुर्वताम्, एअ इति एवं यथा वक्ष्यति । धम्ममा इति धर्माः समाः । समोअउ इति समीयन्तां सम्यग् ज्ञायन्तां, बहुत्वेऽप्येकवचनम् । एअ विआर इति, एवं विचारो निश्चयः । एष देवो वज्रसत्त्वः वैरोचनः शाश्वतः, देव्यः पञ्च । एते एकस्वभावाः । नन्वक्षोभ्य इत्युच्यतां न तु वैरोचन इत्यत आह-तुल्ल इत्यादि । समचित्तस्य योगिन एकरसा धर्मकायः सिध्यति । ततो नेह सत्वादक्षोभ्यात् प्रभा (भ) व उत्पादना । किं तहि वैरोचनात् प्रसिद्ध नियमखण्ड ेन समाद्योतनात् ? अथ वैरोचनादुत्पत्तौ को गुणः ? काय मण्डलतत्व संहर्तुमाह- - वज्जसत्त
१. कोष्ठांशः भोटे नास्ति ।
३.
कोष्ठांशः भोटे नास्ति ।
Jain Education International
२. ख भावत्वा ।
४.
ख. संप
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org