________________
२४०
श्रमणविद्या
स्यादि। देवो वज्रसत्वादयः तेषां समयस्तत्त्वं तद् द्योतकः पटलः । [आदिमउं इति आदिमः प्रथमः स्वार्थ कः तस्य पाक्षिक उंभावः। आइमां एवं विदिज्जलं तइज्जलं चतुस्थउ पञ्चमइ ।
खसमायां खसमतन्त्रस्य प्रथमः पटलः ।।
क्वचित् प्रदेशे देवी पठ्यते क्वचिच्चतुर्देव्यः । अतः सन्देहनिवृत्तये देवीसंख्या श्चतस्रो देव्यः पृच्छन्ति आइक्ख इत्यादिना । [अत्रायुजौ षण्मात्री युजौ दशमात्रो, समयो मण्डलम्, ] आचक्षे देवी नामिति सम्बन्धः। [ तव समयोत्तमे कति देव्यः ? सउत्तम इति"] हे सदोत्तम उत्तमा प्रधानदेवो सदा संयुक्ता स्मिन्नितिसदोत्तमः । सङ्गीतकार आह-तहि इत्यादि। [ इयं त्रिगणा, एकेन पादेन ] तस्मिन् प्रदेशे चतुर्गीतक भाषते भगवान् । कुतः ? अत्रैव तासां नामनिर्देशात् । लोके च बहूनां प्रधानपूर्वकस्य क्रमनिर्देशस्य प्रतीतत्वात् । भादेव्याः प्राधान्यं शान्त्यादिदेवीनां च यथाक्रमं पूर्वादिदिग्दलेषु वृत्तिर्यथा गम्येत न संख्यामात्रम् । सुण्णा इएअ इत्यादि । एतानि चत्वारि गीतकानि यथाक्रमं चित्तवाक्कायगुह्यानां मायोपमत्वद्योतकानि । तेषामेव परिग्रहाय धर्मद्रवस्य प्रोत्साहकानि। प्रमिताक्षरा चात्र वृत्तम् । अस्याः प्रतिपादं चत्वारो गणाः चतुर्मात्राः । प्रथमतृतीयौ गुर्वन्तौ, द्वितीये मध्य एव गुरुः ।
शून्याविवेककृतधर्मसमा भाशान्तिमोक्षा सुषमाऽसमाः।
मायास्तु कार्ये बुद्धसमाः क्रोडन्ति सर्वे खसमा अस(श)माः॥ आकाराणामस्तंगमाच्छ्न्यश्चासौ तत एव भेदानुपलक्षणादविवेकश्चेति शून्याविवेकः । आकाशकरणन्यायेनोत्पादितत्वात् कृतसर्वबुद्धधर्मद्रवरूपत्वाद्धर्म एव त्रिभिः पादः सम्बोध्य देवेभ्यश्चोदयन्ति । समा इति त्वयैव तुल्यास्तत्तथतात्मकत्वात् । कास्ता इत्याह-भा इत्यादि । पत्युरङ्कगतत्वान्नित्यं भासत इति भाः । चतुर्देवीसंग्रहरूपत्वाद्वा अत्यर्थं भासत इति भाः । सर्वकायोपद्रवशमनाच्छान्तिः, सर्वचित्तावरणमोक्षणात् मोक्षा, सर्वबुद्धधर्मरतिप्रायणात् सुषमा। अनन्तनिर्माणजंगदर्थकरणादसमा । एताः पञ्च देव्यो यदि समाः कथं तहि भादेव्यादिरूपेण विचित्रा इत्यत आह-मायास्त्विति । यद्यपि समास्तथापि माया इति तु शब्दार्थः । मन्त्राद्यधिष्ठानात् काष्ठादिकमसता गजादिरूपेण प्रथमानं माया, तत्साधाद्देव्योऽपि
१. क. जं। २. कोष्ठांशः भोटे नास्ति । ३. कोष्ठांशः भोटे नास्ति । ४. क. वा । ५. कोष्ठांश: भोटे नास्ति । ६. ख. उत्तमोऽस्मीति अधिकः । ७. कोष्ठांशः भोटे नास्ति ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org