________________
लोकोत्तरधर्मदानम्
[अशीत्यनुव्यञ्जनानि ]
तथागतस्य अशीत्यनुव्यञ्जनानि कथ्यन्ते ।
(१) ताम्रनखा बुद्धा भगवन्तो भवन्ति, सर्वसंस्कारविरक्तचित्ताः ।
(२) स्निग्धनखाश्व
यचित्ताः ।
भवन्ति, स्निग्धस्वजनवत्सर्वसत्त्वहितसुखाध्या[श]
(३) तुङ्गनखाश्च भवन्ति, तुङ्गकुशलवंशप्रसूताः ।
(४) वृत्ताङ्गुलयश्च भवन्ति, वृत्ततोऽनवद्याः ।
(५) चिताङ्ग "लयश्च भवन्ति, उपचितविपुलकुशलमूलाः । (६) अनुपूर्वाङ्गलयश्च भवन्ति, अनुपूर्व समुपार्जित कुशलमूलाः । (७) गूढशिराश्च - भवन्ति, सुनिगूढकायवाङ्मनस्कर्मान्ताजीवाः । (८) निर्ग्रन्थिशिराश्च भवन्ति, क्लेशग्रन्थिभेदकराः ।
(९) गूढगुल्फाश्च भवन्ति, सुनिगूढधर्ममतयः । (१०) अविषमपादाश्च भवन्ति, सर्वविषमनिस्तारयितारः ।
(११) सिंहविक्रान्तगामिनश्च बुद्धा भवन्ति, नरसिंहाः ।
(१२) नागविक्रान्तगामिनश्च भवन्ति, नरनागाः । (१३) हंस विक्रान्तगामिनश्च भवन्ति, राजहंससदृश वैहायसगामिनः ।
(१४) वृषभविक्रान्तगामिनश्च भवन्ति, पुरुषर्षभाः । (१५) प्रदक्षिणवर्तगामिनश्च भवन्ति, प्रदक्षिणमार्गाः । (१६) चारुगामिनश्च भवन्ति, चारुदर्शनाः ।
(१७) अवक्रगात्राश्च भवन्ति, नित्यमवक्रचित्ताः ।
Jain Education International
(१८) वृत्तगात्राश्च भवन्ति, विशुद्धगुणख्यापयितारः । (१९) मृष्टगात्राश्च भवन्ति, प्रमृष्टपापधर्माण: ।
४१.
fami°--Ms.
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org