________________
२१५
श्रमणविद्या (२२-२३) आरामसमाश्रयोद्यानदुर्गसंक्रमभक्तमाल्यविहारावसथविहारकरणप्रभृतिषु परेषामुत्साहनपूर्वगमत्वात् परेभ्योऽभ्यधिकप्रदानाच्च न्यग्रोधपरिमण्डल उष्णीषशिरश्च तदाधिपत्यप्रतिलम्भोय पूर्वनिमित्तम् । (२४-२५) दीर्घरात्रश्लक्ष्णप्रियमधुरवचनाभिधानात् प्रभूतजिह्वो ब्रह्मस्वरश्च तत्पश्चाङ्गवाक्यथापेतः3४ पुनः स्वरः आज्ञयो (?) विज्ञेयः श्रवणीयो नप्रतिकूल: गम्भीरोऽनुनादी अनेलः कर्णसुखो विदुर[न] वकीर्ण इति । (२६) दोघरात्रं सम्भिन्नप्रलापविरते:३६ कालवादित्वाच्च सिंहहनुस्तदादेयवाक्य-39 तायाः पूर्वनिमित्तम् । (२७-२८) सम्मानताऽधिकमानताभ्यां परिशुद्धा जीवत्वाच्च सुशुक्लदन्तः समदन्तश्च, तत्पूर्वोपचितपरिवारतायाः पूर्वनिमित्तम् । (२९-३०) दीर्घ रात्रं सत्यस्यापिशुनस्य समुदाचारादविरलदन्तः समचत्वारिंशद्दन्तश्च, तदभेद्यपरिवारतायाः पूर्वनिमित्तम् ।। (३१-३२) परिपक्वमानस्येवानवसादयमानस्यारक्तेनाद्विष्टेनामूढेन३९ चक्षुषा दर्शनादभिनीलनेत्रो गोपक्ष्मनेत्रश्च, तत्समन्त प्रासादिकतायाः पूर्वनिमित्तम् । इमान्युच्यन्ते द्वात्रिंशत् महापुरुषलक्षणानि । एतैर्लक्षणैस्तथागतस्य कायः शोभति ।
३२. Ms. seems to read °सभाश्रय ३३. शिराश्च-~-Ms. ३४. Can it be separated: वाक् + यथोपत. On पञ्चाङ्गस्वर of the Buddha,
see Abhidharmadipa-vrtti (ed. P.S. Jaini), p. 184 :--
गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद् ब्रह्मस्वराः (बुद्धाः)। ३५. Ms. omits "न". ३६. Ms. omits visarga.
On आदेय, see आदेयवचन-"pleasing, agreeable speech", BHSD, p. 94.
°द्धजीव-Ms. Cf. Aloka, p. 534. ३९. द्विष्टेनमूढेन-Ms. ४०. On समन्तप्रासादिकता, see Ash. Nibandhana, p. 306.
The Arthaviniscaya-sutra's original Ms. contained महानारायण. शरीरसमन्तप्रासादिकता as the 33rd लक्षण. See notes, Asu.,
pp. 55, 62. संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org