________________
१३७
पञ्चगतिदीपन परे अबाधयित्वान सयं काले यथैच्छितं । अकेसयित्वा दातब्बं तं हि धम्माविरोधितं ॥१०॥ एवम्पि दियमानस्स दानस्से'व फलु'ब्भवो । दानं सब्बसुखानं हि परमं कारणं मतं ॥११॥ विरतो यो परदारेहि दारे सो सुन्दरे लभे । स्नेहप्पदेसकालादि वज्जन्तो पुरिसो भवे ॥९२।। परदारेसु संसटुं यो न वारेति मानसं । सारज्जति च'नङ्गेसु नारित्तं याति सो पुमा ॥१३॥ या जिगुच्छति नरत्तं सुसीला मन्दरागिनी। निच्चम्पत्थेति पुंभावं सा नारी नरत्तं वजे ॥९४॥ यो तु सम्मा निवातकं ब्रह्मचरियं निवसति । तेजस्सी सुगुणो भोगी देवेहि पि सम्पूजितो ।।९५॥ दळहस्सति असम्मूळ्हो विरतो मज्जपानतो। जायते सच्चवादी च यसस्सी सुखसंयुतो ।।९६॥ भिन्नानमपि सत्तानं भेदन्नेव करोति यो । अभेज्जपरिवारो सो जायते थिरमानसो ॥२७॥
आणात्ति कुरुतो निच्चं गुरूनं हट्ठमानसो। हिताहिताभिधायी च सो आदेय्य-वचनो भवे ॥९८||
नीचा परावमानेन विपल्लासेन तुन्नता । भरन्ति सुखिनो दत्वा सुखं दुक्खं च दक्खिनो ।।९९।। परवम्भनभिरता सठा हसच्चवादिनो। खुज्जवामनत्तं यन्ति ते च रूपाभिमानिनो ।।१००॥ जळो विज्जासु मच्छेरो भवे भूगो पियाप्पियो। जायते बधिरो मूळ हो हितवाक्यब्भुसूयको ।।१०१।।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org