________________
११६
धमणविद्या
सलज्जो रूपवा होति सुछायो जनतापियो। सो भवे वत्थलाभी च यो वत्थानि पयच्छति ॥७७॥ आवासं यो ददाति ह विप्पसन्नेन चेतसा । पसादा सम्बकामिद्धा जायन्ते तस्स देहिनो ॥७८।। सङ्कमापाहनादीनि ये पयच्छन्ति मानवा । भवन्ति सुखिनो निच्चं लभन्ते यानमुत्तमं ।।७९।। पपा-कूपा-तळाकानि कारयित्वा जलासये । सुखिनो वीतसन्तापा निप्पिपासा भवन्ति ते ॥८०।। पुप्फेहि पूजितो निच्चं समिद्धो सिरिमा भवे । सरणं सब्बदेहीनं आरामं यो पयच्छति ॥८१॥ विज्जादानेन पण्डिच्चं पचा-व्यासेन लभते । भेसज्जाभयदानेन रोगमुत्तो तु जायते ॥८२॥ चक्खुमा दीपदानेन वाळदानेन सुस्सरो। सयनासनदानेन सुखं लभति मानवो ॥८३॥ गवादि यो ददाति ह भोज खीरादि-संयुतं । बलवा वणवा भोगी होति दीघायुको च सो ॥८४॥ कादानेन कामानं लाभी च परिवारवा । धनधासमिद्धो तु भूमिदानेन जायते ॥८५।। पत्तं पुप्फं फलं तोयमत्थापि वाहनम्पियं । यं यं यत्थेच्छितं भत्यं दातब्बं तं तदत्थिना ॥८६॥ केसयित्वा ददाति ह सग्गत्थं वा भयेन वा । यसत्थं वा सुखत्थं वा किलिटुं सो फलं लभे ।।८७॥ सकत्थ-निरपेक्खेन दया-युत्तेन चेतसा । परत्थं देति यो सो यं अकिलिटुं फलं लभे ॥८८।। यं किञ्चि दीयते'अस्स यथाकालं यथाविधि ।
तेन तेन पकारेण तं सब्बं उपतिट्ठति ।।८९।। संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org