________________
वगति दीपम
तव्हा मच्छेर दोसेन पेच्च पेतासुभेहि तु । खादाय किलिट्ठेहि तस्मा तं परिवज्जये || ६७ ||
(३) असुर
सठो मायाविको निच्चं चरते नञ्ञपापको । कलिप्पियो पदाता च सो भवत्यसुरिस्सरो ॥६८॥
तावति देवे वेपचित्तासुरा गता । कालकासुरा नाम गता पेतेसु सङ्ग्रहं ॥ ६९ ॥ पेतकण्डं ततियं ॥
मनुस्सकण्डं
देवासुरमनुस्सेसु हिंसायप्पायुको नरो । दीघायुको त्वहिंसाय तस्मा हिंसं विवज्जये ॥७०॥
४.
कुट्टक्खयजरुम्मादा ये (च) रोगा पाणिनं । वधा - ताळन-बन्धेहि होन्ति ह तेसु जन्तुसु ॥ ७१ ॥ हारको यो परत्थानं न च किञ्चि पयच्छति । महता विरियेनापि धनं सो नाधिगच्छति ॥ ७२ ॥ अदिन्नं धनमादाय दानानि च ददाति यो । सो पेच्च धनवा हुत्वा पुन जायति निद्धनो ॥७३॥
न हारको न दाता यो न ह'तिकपणो जनो । किच्छेन महता दब्बं थिरं सो लभते धुवं ॥ ७४ ॥ हारको न परत्थानं चागवा वीतमच्छरो । अहारियं बहु वित्तं इद्धं सो लभते नरो || ७५ ॥ आयु-वण-बलूपेतो धमारोगविवज्जितो । सुखी पजायते नि यो ददाति ह भोजनं ॥ ७६ ॥
Jain Education International
For Private & Personal Use Only
१३५
संकाय पत्रिका - १
www.jainelibrary.org