________________
१४
श्रमण विद्या
परदान निसेधेति न च किञ्चि ददाति.यो। खुप्पिपासिकपेतो सो सूचिवत्तो महोदरो ॥१५॥ धनं भुञ्जति वंसस्थं न भुञ्जति न देति यो । दत्तादायी ततो पेतो लद्धभोगी स जायते ॥५६॥ यो परत्थापहारिच्छो देवता चेवनुतप्पति । सो गूथ-सेम्ह-वन्तानम्पेतो जायति भक्कको :।५७।। यो वदत्यप्पियो कोधा वाक्यमम्मावघतनं । भवतु'क्कामुखो पेतो सो चिरं तेन कम्मुना ॥५८।। कुरूरमानसो यो त्व दयो कलहकारको । किमिकीटपटङ्गादो पेतो सो जोतिको भवे ।।९।।
(२) कुम्भण्ड गमकूटो ददात्येव यो दानं पीळयत्यपि । कुम्भण्डो विकटाकारो पूजमानो सो जायते ॥६०॥ निद्दयो पाणिनो हन्त्वा भक्खितं यो ददाति च । खज्जभोज्जानि सो वस्स लभते पेच्च रक्खसो ॥६१॥
गन्ध-माला-रता निच्वं मन्दकोधा च दायका । गन्धब्बा पेच्च जायन्ते देवानं रतिवद्धना ।।६२।। कोधनो पिसुनो कोचि लोभत्थं यो पयच्छति । पिसोचो दुद्दचित्तो सो जायते विकटाननो ॥६३।। निच्चप्पदुट्ठा चपला परपीळकरा नरा । सम्पदानरता निच्चं भूता पेच्च भवन्ति ते ॥६४॥ घोरा कुद्धा पदातारो पियासवसुरा च ये । जायन्ते पेच्च यक्खा ते घोराहारा सुरापिया ॥६५॥ ये नयन्तीध यानेहि माता-पितु-गुरुज्जने ।
विमानचारिनो यक्खा ते होन्ति सुख-संयुता ॥६६॥ संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org