________________
१३३
पञ्चगतिदीपवं
२. तिरच्छानकण्डं हिंसपारापतादिनं खत्तानमतिरागिनं । जायन्ते योनियं रागा मूळ हा कीटादियोनिसु ॥४५।। सप्पा कोधोपनाहेहि मानत्थद्धा मित्ताधिपा । अतिमानेन जायन्ते गद्रभसोणयोनिसु ॥४६॥ मच्छेरोसुयको चापि होति वानरजातिको । मुखरा चपला लज्जा जायन्ते काकयोनिसु ॥४७॥ वध-बन्धन-मिद्धाहि हत्थ'स्समहिसादिनं । होन्ति कुरूरकम्मन्ता सुका खज्जरविच्छिका ॥४८॥ व्यग्घ-मज्जार-गोमायु-अच्छ-गिज्झ-वकादयो । जायन्ते पेच्च मंसदा कोधना मच्छरा नरा ॥४२॥ दातारो कोधना क्रूरा नरा नागा महिद्धिका । भवन्ति चागिनो कोधा दप्पा च गरुडिस्सरा ॥५०॥ कतं यं पापकं कम्म मानसादिकमत्तना। तिरच्छानेसु जायन्ते तेन तं परिवज्जये ।।५१।।
तिरच्छानकण्डं दुतियं ॥
३. पेतकण्डं
(१) पेत खज्जभोज्जापहत्तारो येहि उट्ठानवज्जिता। भवन्ति कुणपाहारा पेता ते कटपूटना ।।५२ विहेठयन्ति ये बाले लोभेन वञ्चयन्ति च । ते पि गब्भमलाहरा जायन्ते कटपूटना ॥५३॥ हीनाचारातिहीना च मच्छरा निच्चलोभिनो। ये नरा पेच्च जायन्ति पेता ते गलकण्टका ॥५४॥
संकाय पत्रिका-1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org