________________
१३२
श्रमण विद्या
सोणा भरवायोदाठा भुसं खादन्ति ते नरे । विस्सगोनं नदन्तेपि ये सदा खेटके रता ||३४||
Jain Education International
मच्छादि जलजे हन्त्वा जलितम्बद्रवोदकं । यन्ति वेतरण घोरं वहिना डय्हते चिरं ||३५|| लञ्चलोभेन सम्मूळ्हो यो वोहारमधम्मिकं । करोति नरके कण्डं सो चक्केन विहञ्जते ॥ ३६ ॥
पीळा बहुविधाकारा कता येही देहिनं । पीळेन्ति ते चिरं तत्ता यन्तपब्बतमुग्गरा ॥३७॥
भेदका धम्मसेतूनं ये चासम्मग्गवादिनो । खुरधरापि तं मग्गं गन्त्वा कन्दन्ति ते नरा ॥ ३८॥
नखचुणितयुकादि कन्दन्ति चिरं नरा । पुनपुन महाकाय मे ससेलेहि चुण्णिता ||३९|| सील यो च समादाय सम्मानो परिरक्खति । बिलीयमानमंसट्ठी कुक्कुले पच्चते चिरं ||४०|| अनुनापि च यो एको मिच्छाजीवेन जीवति । मुग्गे निमुग्गो सो किमित्यू हेहि खज्जते ||४१|| दिस्वाविहिमज्झगते पाणिनो चुण्णयन्ति ते । तत्रयोमुसलेहेव ते चुष्णन्ति पुनपुनं ॥ ४२ ॥ कुरुराच्चन्त कोपना सदा हिंसरता नरा । परदुक्खपट्ठा च जायन्ते यमरक्खसा ||४३||
सब्बेसमेव दुक्खानं भिज्जमुद्धादिभेदतो । कायवाचादि पापं यं तं दण्डापि न कारये ॥४४॥
नरककण्डं पठमं ॥
संक्राम पत्रिका - १
For Private & Personal Use Only
www.jainelibrary.org