________________
पञ्चगतिदीपनं
(२) निरयुस्सदा निरयस्से'कमेकस्स चत्तारो निरयुस्सदा । मिळ्हकूपो कुक्कुलो च असिपत्तवनं नदी ॥२२॥ महानिरयतो सत्ता निक्खन्ता मिळहकासुर्य । पतन्ति ये ते घोरेहि किमिव्यूहेहि विज्जरे ॥२३॥ निक्खन्ता मिळ्ह-कूपम्हा कुक्कुले च पतन्ति ते । पतिता तत्थ ते सत्था सासपा विय पच्चरे ॥२४॥ कुक्कुलम्हा च निक्खन्ता दुमे पस्सन्ति सोभणे । हरिते पत्तसम्पन्ने ते उपेन्ति सुखत्थिनो ॥२५॥ तत्थ काका च गिज्झा च सुनखोलुकसूकरा। वक-काकादयो भेस्मा लोहतुण्डा सुभेरवा ॥२६॥ ते सब्बे परिवारेत्वा तेसं मंसानि खादरे । पुन सञ्जातमंसा ते उट्ठहन्ति पतन्ति च ॥२७॥ अमनं विनासाय पहरन्ति रणे च ये । पापेनासिनखा ते तु जायन्ते दुक्खभागिनो ॥२८॥ नखा येवासियो तेसं आयसा जलिता खरा । तेह'जोनं निकन्तन्ति यन्तेनासिनखा मता ॥२९॥ लोहजलिततिक्खत्तं सोळसङ्गुलिकण्ठकं । बलेनारोपयन्ति तं सिम्बलिं पारदारिकं ॥३०॥ लोहदाठा महाकाया जलिता भेरवित्थियो । तमालिङ्गिय भक्खन्ति परदारापहारिनं ॥३१॥
आरदन्ते पि खादन्ति सा-गिज्झे लुकवायसा । असिपत्तवने छिन्ने नरे विस्सास-घाटिनो ॥३२॥ अयो-गुळानि भुञ्जन्ति ते तत्तानि पुनप्पुनं । पिवन्ति कुट्टितं तम्बं ये परत्थापहारिनो ॥३३।।
संकाम पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org