________________
६३०
श्रम विद्या
अथे' टकलिङ्गालादिससा खुमिग सूकरे ।
हनन्ति पाणिनो ञ्ञे च सङ्घातं यन्ति ते नरा ॥१०॥
Jain Education International
सङ्घाटा तत्थ घाट्यन्ते सम्मा हननतो यतो । तस्मा सङ्घातनामेन सम्मतो निरयो अयं ॥ ११ ॥ कायमानससन्तापं ये करोन्ति ह देहिनं । कुटकापामका ये च रोरुवं यन्ति ते नरा ॥ १२ ॥
तिब्बेन वहिना तत्थ दरहमाना निरन्तरं । घोरं रवं विमुञ्चन्ति तस्मा स रोरुवो मतो ॥१३॥
देवद्विजगुरुब हट हि पि रक्खतो । ते महारोरुवं यन्ति ये च निक्खेप -हारिनो ॥ १४ ॥
घोरता वुहितापस्स वस्सापि महत्ततो । रोरुवो ति महा तस्स महत्तं रोरुवो अपि ॥१५॥
दावाद ने दाहं देहिनञ्च करोति यो । सो जलं जलने जन्तु तप्पते तापने रुदं ||१६||
तिब्बं तापनसन्तापं तनोतेव निरन्तरं । यतो ततो च लोकस्मि ख्यातो तापननामको ||१७||
धमाधम्मविपल्लासं नस्थिको यो पकासति । सन्तापेति च सत्ते यो तप्पते स पतापने ॥ १८॥ |
पतापयति तत्थ ते सत्ते तिब्बेन वुहिना । तपनातिसयेनायं तस्मा वुत्तो पतापनो ॥ १९ ॥
कत्वा गणाधिके दोसं घातयित्वान सावके । मातापितगुरू चापि अवीचिहि भवन्ति ते ॥२०॥
अट्ठीनिपि विलीयन्ते तत्थ घोरग्गितापतो । यतो न वीचि सुखस्स तेनावीचीति सम्मतो ॥२१॥
संकाय पत्रिका - १
For Private & Personal Use Only
www.jainelibrary.org