________________
पश्चगतिदीपनं
नमत्थु गुणिनो जितजेय्यस्स सम्मााणावभासिनो। परत्थकारिनो निच्चं तिलोकगरुनो नमो ॥१॥ कायादीहि कतं कम्ममत्तना यं सुभासुभं । फलं तस्से'व भुञ्जन्ति कत्ता अञो न विज्जति ॥२॥ इति मन्त्वा दयापन्नो तिलोके कतरु सत्था । हितायावोच सत्तानं कम्मुनो यस्स यप्फलं ॥३॥ तं वक्खामि समासेन सुत्वा सम्बुद्धभासितं । सुभं वा असुभं कम्मं कातुं हातुश्च वो'धुना ॥४॥
१. नरककण्ड
(१) अट्ठ महा-नरका सञ्जीवो काळसुत्तो च सङ्घातो रोरुवो तथा । महारोरुवो तपो च महातपो च अवीचयो ॥५॥ लोभ-मोह-भय-क्कोधा ये नरा पाणघातिनो। वधयित्वान हिंसन्ति सञ्जीवं यन्ति ते धुवं । ६॥
संवच्छरसहस्सानि बहूनि पि हता हता। सजीवन्ति यतो तत्थ ततो सञ्जीवनामको ॥७॥ माता-पितु-सुहज्जादि-मित्त-दोसकरा नरा । पेसुञासच्चवादा च काळसुत्ताभिगामिनो ॥८॥ काळसुत्तानुसारेन फाल्यन्ते दारु व यतो । कक्कच्चेहि जलन्तेहि काळसुत्तं ततो मतं ॥९॥
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org