________________
१३८
श्रमण विद्या
दुक्खं पापस्स पुञस्स सुखं मिस्सस्स मिस्सक । नेय्यं सदिसनिस्सन्दं कम्मानं सकलं फलं ॥१०२॥
मनुस्सकण्डं चतुत्थं ॥
५. देवकण्ड
नेवत्तनो सुखापेक्खी न च हट्ठो परिग्गहे । गहानं पमुखो वायं महाराजिकतं वजे ।।१०३॥ माता-पितु-कुलेजेट्ठ-पूजको चागवा खमी । तुस्सति यो न कलहे तावतिसेसु सो भवे ।।१०४॥ न विग्गहे रता नेव कलहे हटुमानसा । एकन्तकुसले युत्ता ये ते यामोपगा नरा ॥१०५॥ बहुस्सुता धम्मधरा सुपा मोक्खकङ्खिनो। गुणेहि परितुट्ठा ये नरा ते तुस्सितोपगा ॥१०६।। सीलप्पदानविनये पवत्ता ये सयं नरा । महुस्साहा च ते वस्सं निम्मानरति-गामिनो ॥१०७।।
अलीनमानसा सत्ता पदान-दम-
समे । गुणाधिका च होन्ति ते परिनिम्मित्तवत्तिनो ॥१०८।। सीलेन तिदिवं याति झानेन ब्रह्म-सम्पदं । यथाभूत-परिञानं निब्बानमधिगच्छति ।।१०९।।
सब्बासुभं कम्मफलं मयेतं कथितं फलं । सुभेने'व सुखं याति दुक्खञ्चासुभसम्भवं ॥११०॥ मच्चु-रोग-जरा-त्वेव चिन्तनीयमिदं तयं ।
विप्पयोगो पियेहासि कम्मनो तस्स तं फलं ।।१११॥ संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org