________________
हत्थवनगल्लविहारवंसो
११९ 2) तं सुत्वा राजा अवसेसभिक्खूनं अरहत्तप्पत्तितो विसिट्ठतरो सस्स किलेस. विजयो ति पसम्नहदयो तं महाथेरं नमस्सित्वा तस्स आसवक्खयमहुस्सवे आसनभूतं भूमिप्पदेसञ्च पासादकरणवसेन सम्मानिस्सामी ति चिन्तत्वा महाबलकायमादाय तत्थ गन्त्वा तस्मि पदेसे पञ्चभूमकं महापासादं कारेत्वा विविध चत्तकम्मेहि समलंकरित्वा कनकखचिततम्बमयपत्थरेहि छादेत्वा देवविमानं विय सज्जेत्वा तं खीणासवमहाथेरं सभिक्खुसङ्घ तत्थ वासेत्वा चतूहि पच्चयेहि पूजेत्वा सपरिजनानि गामक्खेत्तानि पासादसन्तकानि कत्वा पक्कामि । ततो दीघस्स अद्धना अच्चयेन मलयदेसवासिनो केचि चोरा एकतो हत्वा गामविलोपं कत्वा महन्तेन धनलाभेन मत्ता धनं दत्वा बलकायं उप्पादेत्वा येभुय्येन सब्बं जनपदं हत्थगतं कत्वा राजूनं बलञ्च अभिभुय्य सेरिनो हुत्वा महन्तमहन्ते विहारे च विलुम्पन्ता सुवण्णपत्थरच्छदनं गण्हन्ता महापासादं विद्धंसित्वा पायंसु । तदा मोग्गल्लानो नाम राजा रज्ज कारेन्तो तं पत्ति सुत्वा सेसं सन्तिके चरपुरिसे पेसेत्वा दानसामभेदेहि तिविधोपायेहि अचमनं भिन्दि । ते चोरा भिन्ना इतरितरेहि युज्झित्वा सयमेव दुब्बला अहेसुं । अथ सो राजा ते असमग्गे ञत्वा अत्तनो सेनं गहेत्वा तत्थ गन्त्वा ते विसुं विसं गहेत्वा निगा रट्टे अभयभेरि चरापेत्वा जनपदं सुप्पतिष्ठितं कत्वा तेहि अपविद्धविहारे पाकतिके कत्वा महापासादं सुवण्णगहणकाले पातेसुन्ति सुत्वा पुब्बे विय सुवण्णपत्तेहि छादिते पच्छापि ईदिसं विपत्ति जायिस्सती ति अत्वा तेभूमकं कत्वा यथा पुरे पासादं निम्मापेत्वा मत्तिकपत्थरेहि छादेत्वा वट्ठलभवनं पटिसंखरित्वा सब्बसङ्घारामञ्च पाकतिकं कत्वा पक्कामि ।
इति पासादुष्पत्तिपरिच्छेदो दसमो।
अट्ठसविमानुप्पत्ति नाम एकादसो परिच्छेदो 1) अथ लङ्कालङ्कारभूतेसु विसालपुद्धिविक्कमेसु रतनत्तयमामकेसु लङ्का
नाथेसु कित्तिपुञ्जावसेसेसु जातेसु, अपेतनीतिमग्गेसु रज्जपरिपालनोचितविधानविरहितेसु मुदुभूतेसु निहीनभागधेय्येस्वेवामच्चजनेसु च येभुय्येन अचमचविरुद्धेसु लङ्कावासीनं पुराकतेन केनापि
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org