________________
१२०
श्रमणविद्या दारुणेन पापकम्मुना नानादेसवासिनी 'अविदितसत्थुसमया पविदठमिच्छादिठिगहणा पच्चत्यिसेना जम्बुदीपा इघागम्म सकललङ्कादीप भनेकातकसङ्कलमकासि । तदा ताय पच्चस्थिसेनाय गाळहतरं निपीलय. माना राजराजमहामत्तादयो अनेकसहस्सजनकाया च भयचकितहदया सकताणगवेसिनो छड्डितगामनिगमनगरा तत्थ तत्थ गिरिदुग्गादो किच्छेन वासं कप्पेसुं। ततो सुगतदसनधातुरक्खाधिकता उत्तरमूलवासिनो महायतयो दन्तधातुञ्च पत्तधातुवरञ्च गहेत्वा कुन्तमलयाभिधानं गिरिदुग्गं दुप्पवेसं जनपदमुपागम्म तत्थापि तं पटिजग्गितुमसमत्था भूमियं
निदहित्वा यथाकामं गता। 2) ततो पुब्बे जयमहाबोधिदुमिन्देन सह सकलजम्बुदीपाधिपतिना दिनकर
कुलतिलकेन धम्मासोकनरिन्देन पेसितानं अत्तना समानगोत्तानं राजपुत्तानं नत्तपनत्तादिपरम्परागतस्स विजयमल्लनराधिपस्स ओरसपुत्तो विजयबाहुनरिन्दो नाम राजा सुविञातसब्बसमयन्तरो सततसमाचिण्णसुनीतिपथो सम्पन्नबलवाहनो जम्बुद्दोणि नाम पुरवरं मापेत्वा तत्थ वसन्तो महता बलकायेन कतसकलपच्चस्थिविजयो मलयभूमिप्पदेसतो भगवतो दन्तधातुभट्टारकं पत्तधातुवरञ्च आहरापेत्वा सुरसदनसदिसमतिविरोचमानं विमानं मापेचा तस्मि तं धातुयुगलं निवेसेत्वा महता उपहारविधानेन सादरमुपद्रुहन्तो भगवतो चतुरासीतिधम्मक्खन्धसहस्सानि तत्तकेहेव कहापणेहि सम्पूजेत्वा सुगतसासने महन्तं पुआपदान जनयन्तो धम्मिकसिरिसङ्घबोधिमहाराजसिरोदानपदानसिद्धक्खेत्तभूते अनेकखीणासवसहस्सचरणरजोपरिपूतमनोहरभूमिभागे गोठाभयमहाराजेन कारिते हत्थवनगल्लमहाविहारमण्डनायमाने वटुलविमाने पुरा रट्टविलोपागताय चोलकेरलादिकाय तित्थियसेनाय महाचेतियं उदरे भिन्नमत्ते जीविते विय धातुभट्टारके अन्तरहिते हदयवत्थुमंसमिव सुवण्णरतनादिकमपहरित्वा विद्धस्त जिण्णुद्धारविधिना पटिसङ्घरोन्तो पुप्फाधानत्तयतो पट्ठाय सक्कक्चं विनापेत्वा महन्तं सुवण्णथूपिकामहञ्च कारेत्वा सपरिजनानि गामक्खेत्तादीनि च दत्वा तत्थ निवसन्तानं भिक्खूनं निबद्धदानवटें ठपेत्वा तं हत्थवनगल्ल
महाविहारं सब्बथा समिद्धमकासि। 3) अथ तस्मि लानाथे कित्तिसरीरावसेसे जाते तस्सत्रजवरो परक्कमभुजो
नाम राजा अम्हाकं भगवतो अरहतो सम्मासम्बुद्धस्स बोधिमूले निसीदित्वा संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org